________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NewereGORE HOGYO આમાનન્દ પ્રકાશ.
॥ धंदे वीरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत सेवनीया दयालुता न | विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः | विरहितव्यालीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादि गर्वः।। ततो भविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ॥
___ उपमिति भवप्रपश्चा कथा-सप्तम प्रस्ताव. | LoCHIKSDADGODowDEOGA पुस्तक २८ । वीर सं. २४५७. फाल्गुन. आत्म सं. ३५.१ अंक ८ मो.
Powered Detore
exo Keo OKMOONPOOOOOOOOooo
श्री शान्तिनाथ स्तुतिः
रचयिता-न्यायतीर्थ मुनि हिमांशुवि. “अनेकान्ती"
ESEASESE
शान्तिजिन स्तुतिः -- शान्तिः शान्ति ।
दद्यात् शीघ्रम् ॥
१ 'अत्युक्ता' मातिना छन। 'खो' नामना प्रथम मां आशय छे. साना मुख ४ हा प्रस्ताथा यायचे, ते पैड या पहे . या 'बी' છન્દને કેટલાક આચાર્યો ઈન્ટ પણ કહે છે. જુઓ સર્વજ્ઞકલ્પ શ્રી હેમચન્દ્ર | प्रसुनु स्वा५ टयुक्त छन्दोऽनुशासनम् अध्याय २ सूत्र ५ 'अत्युक्तायां गौ बी'...पद्ममित्येके। " वीरं देवं नित्यं वन्दे " नामनी प्रसिद्ध स्तुति पशु આજ છન્દમાં સમજવી. આ છ%ના દરેક પાદમાં ૨ ગુરૂ વર્ણ હોય છે.
For Private And Personal Use Only