Book Title: Atmanand Prakash Pustak 028 Ank 09
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra 169 साधारण तीर्थकरा: बाग्देवी स्तुतिः -- शासनदेवी स्तुतिः पार्श्वनाथ स्तुतिः साधारण जिना: ज्ञानम् - - www.kobatirth.org N ી માત્માનદ પ્રકાશ. ( २ ) तीर्थेशा वः 1 सम्यक् पान्तु || ( ३ ) जैनीगी । कुर्याद् बोधिम् ॥ ( ४ ) निर्वाणी स्याद् | वस्सौख्याय ॥ श्री पार्श्वनाथ स्तुतिः ( १ ) पार्श्व तं शक्रार्च्यम् । सद्वन्द्यं वन्देऽहम् || ( २ ) अर्हन्तः श्रीमन्तः । निर्मोहा दद्युः शम् || ( ३ ) सज्ज्ञानं कल्याणम् | भव्यानां कुर्याः ॥ Acharya Shri Kailassagarsuri Gyanmandir ૧ છન્દના મૂળ ૨૭ ( સત્તાવીશ ) ભેમાં મત ભેદના આઠ ભેદી પૈકી મારી નામના પહેલા છન્દમાં આ સ્તુતિ છે. જુઓ સશાષપારગત આચાય श्री हेभयन्द्र सूरिनु स्वोपज्ञ छन्दोऽनुशासनम् अध्याय २ सूत्र १० ' मध्यायां मो नारी' मा छन्हना मे पाहमांशु गुइ अक्षर होय छे. For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30