Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । न्तर्यवचनः । अतः शब्दो हि बेदाध्यय नस्य दृष्टार्थत्वं ब्रूते। स्वाध्यायोऽध्येतव्य इत्यध्ययनविधी तदध्ययनसार्थज्ञानरूपदृष्टार्थकत्वेन व्यवस्थापनात् । धर्मविवेकाय कतमो धर्म: कतमी वा भधर्म इति पृथक काराय। हादशसक्षलीमिति। लान्ते प्रत्याय्यन्त पदाथा एभिरिति लक्षणान्यध्यायाः । हादशाना लक्षणानां समाहारी हादगल दपी तामित्यर्थः। हादशाध्यायोपेतम् षयाती धर्मजिज्ञासेत्यादि अन्वाहाये च दर्शनादित्यन्त मूवसङ्घातरूपं शास्त्रमिति यावत्। प्रथिनाय निर्मितवान् । एतेनात्य शास्त्रस्य सत्यतया धर्मएव प्रतिपाद्यः प्रमाणादीनामन्येषां हादशपदायानां द्वादशभिरध्यायैः प्रतिपादनन्तु सदुपयोगितयेति दर्शितम्। तयाहि प्रथमाध्यावे विध्यर्थवादादिरूप प्रमाणं निरूपितम्। दितीये यागदानादिकर्मभेदाः। तीये प्रयाजादीनां दर्श पौर्णमासार्थत्व न सकेषत्वमिति शेषशेषिचिन्तनम्। चतुर्ये क्रत्वर्थत्वपुरुषार्यत्वनिरूपणम् । पञ्चमे श्रुत्यर्थ पाठप्रकृत्तिकान्डसुख्यक्रमादीनां नियमः । षष्ठे कर्मफलभीकृत्वरूपोऽधिकारीअन्धादेरनधिकारश्व। सप्तमे समानमितरत् श्ये नेनेत्यादिना सामान्यतोऽतिदेशः। अष्टमे अविहितधर्मकेषु ऐन्द्रामादिषु विहितधर्मकेभ्यो दर्शपौर्णमासादिभ्यो विशेषतोऽतिदेशः। नवमे विकतौ भन्ने पठनीये असमवेतार्थपदपरित्यागेन समबेतार्थपदनिवेशरूप जहः। दशमे कथालेष्वति देशप्राप्तसग्रावधानस्य वितुषीकरणरूपप्रयोजनासम्भवेन लोप इत्येवमादिर्वाधः। एकादशे सकदनुष्ठितेन प्रयाजाद्यङ्ग न त्रयाणामार्ग यादीनामुपकार इत्यादि तन्त्रम्। हादशे पश्वर्थमनुष्ठितेन प्रयानादिना पशुपुरीडाशसापुरपकार इत्यादिः प्रसङ्गः । एतेच पदाथा धर्मप्रतिपादनोपकारिणः । तस्य ग्रन्थस्य धर्मविवेकार्थत्वप्रदर्शनायाह तवादाविति । भादौ प्रारम्भे सूत्रयामास ग्रन्थाति स्म। प्रयम सूत्रेण धर्मजिज्ञासा प्रस्तावयामासेति यावत् । किं तत् मूत्रमित्यपेक्षायां सूत्रमुडरति पथात इति। सूत्र व्याचष्टं प्रत्यादिना । अत्र सूर्य । For Private And Personal

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 474