Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
अर्थसंग्रहः । सच यागादिर्यजेत स्वर्गकाम इत्यादिवाक्ये न स्वर्गमुद्दिश्य पुरुषं प्रतिविधीयते ।
प्रतिपाद्य स्थापि धर्मत्वमितिविरोधः। अविरोध हेतुमाह तनापीति। सौवलक्षणेपीत्यर्थः । बेदमावपरयात् बेदमात्रीप थाप कचात् । ननु बेदैक देशवाचिनशीदनापदस्य कथम् निखिलवेदपर वमित्यत आह सर्वस्येति । कर्मकाण्डीयोति शेषः । तेन अविनाशी वा अरे आमा, सर्वं खल्विदं ब्रह्म या पनिवदां धर्म प्रतिपादकत्वाभावेपि न क्षतिः । तासां ब्रह्मप्रतिपादकत्वेन धर्म प्रतिपादकत्वाभावसा भगवच्छङ्कराचार्यैः साधित वात् । धर्मतात्पर्य्यकत्वेन धर्माधर्मप्रतीतिजननयोग्यत्वेन। धर्मप्रतिपादक वात् साक्षात्परम्परौदासीनान धर्माधर्मवीधकत्वात् । तयाच कप्तविधीनां साक्षादव धमाधर्म प्रतिपादकत्वम् । मन्त्रार्थवादादीनान्तु न साक्षात् तत्प्रतिपत्तिजनकता। किन्तु विधिकल्प कतया कप्तविधापकारकतयाचेति परम्पर येति सर्वेषामेव बेदानां धर्मप्रतिपादकतया धर्म सा बेदप्रतिपाद्य वोक्तिरविरुवा । सूत्रकृतातु प्राधानाचोदनेतुतमितिभावः ।
यागादिरेव धर्म इत्यनेन धर्म स्वरूप तयाभिहिते यागादी लक्षणं सङ्गमयति स चेति। धर्मस्वरूपतया प्रागुक्त इयर्थः । वर्गमुद्दिशा वर्गसा फलल्वमभिप्रेत्य। पुरुषं प्रति तदर्शि पुरुषसम्बन्धे । विधीयते इष्टसाधन वेन प्रतिपाद्यते । तथाच यागादः स्वर्गरूपेष्टसाधनत्वेन बेदप्रतिपाद्यत्वात् धर्मत्वमितिभावः । आदिपदान् दवा जुहोति शुचिना कर्त्तवाम् नातिरावे षोड़शिनं ग्टह्यातीत्यादि श्रुतिभि ये ये कमोतिरिक्ता द्रवा गुणाभावादयः क्रतूप कारादिक मुद्दिशा पुरुष प्रति विधीयन्तं तेषाम् परिग्रहः ।
नन्वाशुविनाशिनी यागादेः कयम् कालान्तरभावि खर्गादिफलसाधनत्व सुपपदाते। बेदवाक्यवलात् यागादेरेव वर्गपर्यन्त स्थायित्वं विनष्टसमापि फलजनकत्वं वा नाङ्गीकरणीयम् । प्राप्तवचनशतेनापि वस्तुनोऽनाथाकरणाशक्त :। अतएवोक्तम्
विनष्ट सग्रासत स्तावन्न कार्यारम्भसम्भवः ।। क्षणिकत्वेन मिडमा नावस्थानञ्च यतिमदिति ॥
For Private And Personal

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 474