Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
अयमत्र भाष्यकाराशयः । श्येनादयः शव वधाभुपायत्वेन मिहि ठाः। ये मानवा आत्मानं सततं गीपायौतेति श्रुतिमूलाभि:
गुरु वा वालवृद्धौ वा ब्राह्मणं वा वहुश्रुतम् ।
आततायिनमायान्त हन्यादेवाविचारयन् ॥ इतमादिस्म तिमिराततायिवधाय तानझुधपायानवलम्बन्त' तेषां शेनादयीअर्था एव वलवदनिष्टान नुवन्धीष्टसाधनत्वात् । विधिमन्तरेण तु तानवलम्वमानानामनर्था एव ते भवन्ति हिंसात्मकत्वेन नरकरुपवलवदनिष्टानुवन्धित्वादिति ।
अत्र अर्थपदसमानर्धफलकश्ये नाद्य तिवप्राप्तिवारकत्वाभिधानमुपलक्षणम् । निवर्तकवेदवाक्यप्रतिपाद्यहिंसादिनिषिद्धकर्ममावातिवाप्तिवारकत्वात्तसा। अतएव पार्थसारथिमिश्र : चोदनापदेन प्रवर्तकम् निवर्त कञ्च वाक्यमुच्यते । ततश्व निषेधवाक्यं न हिंसग्रादित्यादिभिरनर्थत्वेन लक्षामाणानां हिंसादौनामपि धर्मत्व समात् तावत्तार्थं य एवार्थत्वेन प्रबर्त कवाक्य लक्षाते तसाव धम्मत्व वमर्थग्रहणमितुक्तम् । भाष्यं च उभयमिह चोदनया लक्षाते अर्थों अनर्थश्च । कोर्थो यो निःश्रेयसाय ज्योतिष्टीमादिः। कोऽनर्थों यः प्रत्यवायाय शनीवज्र इषुरित्यादिः। तवानर्थोंधर्म उक्तोमाभूदित्यर्थ ग्रहणम् । कथम् पुनरसावनक्ष:, हिंसा हि सा। हिंसा च प्रतिषिद्धा इत्यभिहितम् ।
नच ज्योतिष्टोमादावनौषोमीयं पशुमालभेतेत्यादिश्रुतातहिंसाया अपि न हिस्यादितिनिषेधविषयतया अनर्थत्वमन्तु वेदविहितस्यापि श्येनादरनयंत्ववदिति वाच्यम् । अङ्गविश्रेः क्रत्वर्थ त्वान गौकारपि ज्योतिष्टोमन यजेतेत्यादिविधिभिहिंसाद्यगासहितज्योतिष्टोमादेवल वदनिष्टाननुवन्धीष्टसाधनतायां प्रतिपादितायां तदङ्गहिंसायामपि तत्प्रतिपत्तौ न हिंस्यादिति सामानानिषेधस्य विरीधेन तवाप्रवृत्तवा रागप्राप्तहिंसामानविषयकत्वावश्यकत्वात्। नहि हिंसां वर्जयित्वा ज्योतिटीमादयः कथमप्यनुष्ठातुम् शक्यन्ते । श्येनादौ तु कामम् विधिप्रबत्तिरस्तु । हिंसात्मके तत्फलांश विधिस्पर्शाभावेन निषेधप्रवत्तौ वाधकविवहात् निषिद्धफलक नानर्थतमुचितमेव । नापि वान्य' श्ये नस्य विधेयत्वं तत्फलस्यापि विधेयमिति। अनाततायिशव वधरूपफलरूप रागाधीनया विधेयतासम्भवात् ।
For Private And Personal

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 474