Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
तेषां निःथे यससाधन वेन बेदप्रतिपाद्यत्वाभावात् । यायते अर्थपदं नेटसाधनपरं किन्तु वस्तुपर प्रयोजनवत्पदचेष्टसाधनपर तेन इष्टमाघनपदार्थ इति लभ्यते । अत इष्टसाधनपरायशदसा प्रयोजनवदर्थशब्दसा च तुल्यार्थतेति। तर्हि अर्थपदानर्यक्यम् । अर्थपदं लक्षणाघटकमिति चेत् तदा तत्पदैनाअर्थशानादिव्यावर्त्तनानुपपत्तिरिति विभाववीयम् । भोजनादाविति । आदिपदात् घटादिग्रहणम् । वेदप्रतिपाद्य इतीति। भोजनार्दरिष्टसाधनवेपि तथात्वेन वेदवोध्यत्वं नास्तीतिभावः । अर्थपदव्यावर्त्य माह अनयति। अनर्यो अनिष्टं फलं यसा तधाभूतत्वादित्यर्थः । अनर्थभूते अनिष्ठसाधनरूपे । श्ये नादाविति । ये नादयः श्ये न, सन्दंश, गवादिनाम का आभिचारिकयागविशेषाः। अथ ष . श्ये नेनाभिचरन् यजेत अर्थ ष सन्दंशेनाभिचरन् यजेत अथेष गवाभिचरन् यजेतेति मीमांसाभाष्यप्रथम ध्यायचतुर्थपादधृतश्रुतिविहिताः। तेषाञ्च शव वधः फलम् । तयाच सर्व व श्रूयते। यथा बै श्येनोनिपतगादत्त एवमयं विषन्तभाटव्यं नियतवादत्ते यमभिचरन्ति श्ये नेनेति । एवं सन्दर्शन यथा दुरादानमादत्त पूतादि। एवं गावी यथा गोपायन्ति इतादि। दुरादानं दुःखेनादातवाम् तप्तलौहम् । एवञ्च श्य नादिभिः शत्रु वधः शत्रु वधाच्च नरकमिति शेषनादिफलसा शवधसा नरकजनकत्वादनिष्टफलकत्वेन धनादयीप्यना एव। अतएव अभिचारी मूलकर्म चेतादिवाक्य मन्वादयस्तेषामुपपातकवं स्मरन्ति । अतस्तेषां निःर्थ यससाधनत्वरुपार्थत्वाभावान्नातिवद्याप्तिरितिभावः ।
नन्दास्तां शत्रु वधसा नरकजनकत्वं यसा शत्र वधे वलतीच्छा जायते तसा तहधरूपेष्टसाधनसा शेणनार्दरर्थपदवाचात्वमवश्यमभुपेतवाम् । तत् कथ तत्र लक्षणाति-यातिर अपदेन परिहियते इति चेन्न वलवदनिष्टान नुवन्धीष्टसाधनसावार्थपदार्थतया तेषां वलवदनिष्टाननुवभीष्टमाधनत्वाभावात् । अतएव भाष्यकारैरपि कोऽर्थों यी निः यसायतात्र निःश्रयसपदं प्रयुक्तम् । अनिष्टाननुवन्धियोहि निःर्थ यसम् । ननु यद्यनाः शनादयः, कथ तर्हि कर्त्तवातथीपदिश्यन्त इति
चेत् अब भाष्यकाराः। नैव शेनादयः कर्तवया विज्ञायते । यी हि हिसितुमिकेत् तस.ायमभुापायः । इति हि तेषामुपदेश: शेनेनाभिचरन् यजेतेति ।
For Private And Personal

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 474