Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
अर्थसंग्रहः ।
प्रधानञ्चेतरनिरपेक्ष खापूर्वमुत्पादयति। ब्राह्मणतर्पणान्तकर्मसमाप्तौ तु पूर्वापरकालकताङ्गापू र्वाणि युगपदेव प्रधानापूर्वसा फलजननोग्मुखत्वरूपमतिशयमुत्पाद्य विनश्यन्ति। तच्च प्रधानापूर्बातिशयाधानमुपकार इति अनुग्रह इति चोच्यते । तस्यैवाङ्गापूर्बफलत्वेन तदनन्तरमेवाङ्गापूबाणां विनाशावशयकत्वात् । अपूर्वाणां फलनिष्पत्तानन्तरमेव विनाशस्खाभाव्यात्। तथोपकत प्रधानापूर्वन्तु खादिफलोत्पत्तिपर्यन्तमक्षीणभावेन विद्यमानं फलोत्पत्त्यनन्तर' तमोगात् क्रमशोऽपक्षीयते। भोगावसानेतु नितरां निवर्तते।
नन्वङ्गापूर्व प्रधानापूबाणि समस्तान्येव खादिफल जनयन्तु न पुनरङ्गापूजाणि प्रधानापूातिशयं विधाय विनश्यन्त्वितिचेन्न अङ्गानां प्रधानोपकारत्ववद्याघात्। न चाङ्गापूवाणां सान्निध्यवशात् फलमुत्पादयत् प्रधानापूर्वमङ्गीपकतं भवतीतिवाव्यम् । फलजननासमर्थरूपेणोत्पन्नस्य प्रधानापूर्वसा अङ्गापूर्वसान्निध्यमात्रेण फलजननसामर्थ्यो दयासम्भवात्। नहि जलविन्दादिवदपूर्वाणि मिलित्वा तह त्वं फलजननशक्तिमत्त्वञ्चापाते। अदृष्टापूर्वपदवाच्यत्वे न तस्यालौकिकपदार्थतया तत्र लौकिकदृष्टान्तानुपपत्तेः। एतस्मादेव कारणादकफलस्सै कापूर्वजन्यखनियमः । अतएव दर्शादियागस्यले आग्नेयादियागयजन्य मुत्प्रत्त्यपूर्ववयमेकमपूबान्तरं जनयित्वा विनश्यतीति सिद्धान्तः ।
तथाहि पौर्णमासयागसमावौ पूर्वोक्तन्यायेन खखाङ्गापूज्बानुग्रहीतमाग्नेयादियागवयजन्य मुत्पत्त्यपूर्बवय मुत्पयते । तच्च महत्तरमेकमपूर्व समुदायापूर्वनामक जनयित्वा विनश्यति। एवममावाम्यानिष्पणोत्पत्त्यपूर्ववयमपि एक समुदायापूर्वमुत्पाद्य निवर्त्तते। अनन्तरञ्च पौर्णमास्यमावास्यायागीयसमुदायापूर्वइयं महत्तरमेकमपूर्वं जनयित्वीपरमते। तदेव परमापूर्वमुच्यते फलपर्यन्तस्थायि फलजन कञ्च । एवमेव द्वितीयाध्यायप्रथमपाद वार्त्तिककाराः । उक्तञ्च तवैव
प्रमाणवन्त्यदृष्टानि कल्पग्रानि सुवहून्यपि ।
अदृष्टशतभागीपि न कल्पग्री ह्यप्रमाणकः ॥ एतत् सिद्धान्तानुवर्त्तिन एव शास्त्रदौक्षिकान्यायमालाकारादयः । स्मार्त्तवर्गरपेातत्सिद्धान्नानुसारेणैव प्रेतत्वनाशं प्रति आद्यादिश्राद्धजन्यकलिका पूर्वजन्य
For Private And Personal

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 474