Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
अर्थसंग्रहः ।
१३
अवोच्यते । यथा चिरविनष्टसप्राप्यनुभवसा संस्कारद्वारा स्मतिं प्रति हेतुवं तथा यागादेरप्यपूर्व्ववारेणैव खर्गादिसाधनतावधार्थ्या । बेदी वर्ग दिसाधनत्वानाथानुपपत्या श्रुतार्थापत्तिप्रमाणेन कल्प मानमपूर्व्वं नाप्रामाणिकं शङ्कनीयम् । तच्च यागादेः शक्तिरूपम् । फलभागिनिष्ठं सत् स्वर्गीदिजनकम् । ननु शक्तिमदितरव शक्त ेरवस्थानानौचित्यात् कथ' शक्तिमति यागादौ विनष्टेपि फलभागिनिष्ठा शक्तिरङ्गीकरणीयेति चेन्न । शक्त ेः कार्य्यानुमेयतघा यत्र कार्य्यमुत्पदाते तवानुयत्वात् । लोकेपि विलोनेप्यनले तच्छक्तिरुणत्वं सलिलगतं सत् सन्तापयतीति दृश्यते । यहा दखादे भ्रमिरिव यागादेरवान्तरवग्रापाररूपं तत् । तच्च यागादिजना' फलाश्रयसमवेतं स्वर्गादिपर्यन्तस्थायि स्वर्गजनकम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
नच स्वर्गकामो यजेतेत्यादिना यागादेः स्वर्ग दिसाधनत्वं वोध्यते । अपूर्वा तत्साधनत्वकल्पने तद्दिरोध इति वाच्यम् । ग्रापारानुबन्ध ेन यागादीनामेव तत्फलपर्यन्तस्थायित्वामुप्रपगमेन स्वर्गीदि फलसाधनत्वाभिमानात् । वग्रापारेण वग्रवधानानङ्गीकाराच्च । अतएव यागादे ननाथासिद्धत्वमपि ग्रापारेण ग्रापारिणी अनाथासिद्धत्वात् ।
इत्यम
तच पूर्वमाख्यातपदप्रतिपादद्यमेव । तथाहि स्वर्गकामो यजेते त्याखातिन यागेन खर्गं भावयेदिति वोधिते यागसा व्यापारवत् कारणत्वरूपकरणत्वाचे पात् तज्जन्यव्यापाररूपापूर्व्वमप्याचिप्तम् । अन्यथा करणत्वमेव नोपपद्यते । पूर्वप्राख्यातपदप्रतिपाद्यत्वं द्वितीयाध्याय प्रथमपादभाष्यं सिद्धान्तितम् । व्यक्तीमुक्तम् न्यायमालायाम् । भावनायाः स्वर्गसा भाव्यत्वं कर्मयोगादवगम्यते । arcar करणत्वं तृतीयाश्रुता । यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत चिवया यजेत पशुकाम इति । तच करणत्वमपूर्वकल्पनामन्तरेण न सम्भवतो - ताभिधास्यते । तस्मादाख्यातप्रतायात् भावार्थादपूर्व्वं गम्यत इति ।
एवञ्चाङ्गविधिषु प्रधानविधिषु चाख्यातप्रतायश्रवणात् सर्व्ववैवापूवीधी अङ्गापब्बैत्वेन प्रधानापूर्वत्वेन च । तवाङ्गापूर्व्वाणि परमापूर्वीपकारं सम्पादयन्ति प्रधानावूर्व्वन्तु फलमुत्पादयतीति विशेषः । वायं प्रकारः । प्रधान पर कालक्रियमाणान्यङ्गाणि इतरनिरपेक्ष' खीयं खीयमपूर्वं जनयन्ति । मध्यवर्त्ति
For Private And Personal

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 474