Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । अथ को धम्मः किं तसा लक्षणमितिचेत् । उच्यते यागादिरेव धमः । तलक्षणं वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म इति । प्रयोजनेऽतिथाप्तिवारणाय प्रयोजनवदिति । भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणायार्थ इति । ननु धर्म जिज्ञासा धर्म स्वरूप, तन्वक्षण, तत्प्रमाण, तत्साधन, तत्फलविषयकज्ञानेच्का सा कथ प्रतिज्ञायते तदिच्छाया: प्रागेवोत्पन्नतया उत्तरकालोत् पादनीयत्वासम्भवादत माह जिज्ञासापर्दनेति। विचार तत्त्वनिर्णयानुकूलव्यापार। लक्षणेति। धर्मज्ञानेच्छाप्रयोज्यत्वेन धम्म जिज्ञासापदैन तदिचारलक्षणेतार्थ:। लक्षणाफलमाह अत 'इति। शास्त्रारम्भसूत्रार्थ इतानेनान्वितम् । धर्म विचारशास्त्र धर्म स्वरूपादिविषयकतत्त्वनिर्णयोपयोगिशास्त्रम्। आरम्भणीयसुपक्रमणीयम्। शास्त्रारम्भसूबसा णास्त्रप्रतिज्ञासूत्रसा। जैमिनिमहर्षिणा “चोदनालक्षणोऽर्थों धर्म" इति द्वितीयसूत्रेण धर्म स्वरूप तलक्षणं तत्प्रमाणञ्च विचारितम् । उत्तरोत्तरग्रन्थ न धर्म साधनानि धर्मफलानि च विचारायिष्यन्त । तत्र चोदनालक्षणोऽर्थों धर्मा इतात्र विनियोगवाचकेन चोदनापदेन प्रवर्तकम् निवर्त कञ्च बेदवाक्यमुच्यते । लक्षाते प्रमीयते अनेनेति लक्षण प्रमाणम्। चीदनैव लक्षणं प्रमाणमस्थासौ चोदनालक्षणः। तथाभूती यो अर्थ : स धर्म:। अर्थ इष्टसाधनम्, कीर्थो यो निःश्रेयसायेति भाष्योक्तेः । तथाच यागादिरीव धर्मा स्वरूपम् । बेदगम्यत्वे सति अर्थ त्वमिति धर्मा लक्षणम् । बेदमावसा तत्प्रमाणत्वञ्च निरूपितम् । अर्थ मात्रसा धात्वे घटपटादाविष्टसाधनमात्रेऽतिव्याधिरिति सतान्तम् । वेदगम्यमाचसा धर्मवं निषेधवाक्य नहिंसात् सबा भूतानौतादिभिरमर्थ त्वं न लक्षामाणानां हिंसादौनामपि धर्मत्व सग्रादिति सद्यावृत्त्यर्थं य एवार्थ रुपमा प्रवर्तकवाकोर्लक्षाते तसाव धर्मत्वं प्रतिपादयितुमर्थ For Private And Personal

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 474