Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । खाध्यायोध्ये तव्य इतुक्तमध्ययनं किं खाद्यदृष्ट फलीद्देशेन गुरोः सकाशादक्षरग्रहणरूप' किम्वा अर्थज्ञानरुपदृष्टफलकत्वं न व्याख्यायवणरुपमिति संशय पूर्वपक्षः। . विनापि विधिना दृष्टलाभान्नहि तदर्थता । कल्पास्तु विधिसामात् खविश्वजिदादिवदिति ॥ अस्यार्थ: । विमतं वेदाध्ययनमर्थज्ञान हेतुरध्ययनत्वात् भारताध्ययनवदिव्यनुमानेनैवार्थज्ञानरूपदृष्टप्रयोजनसा विधिं विनापि लाभादध्ययनस्य तदर्थता अर्थज्ञानरूपदृष्टार्थता न। तस्माददृष्टार्थमेवाक्षरग्रहणरूपमध्ययनं विहितम् । ननु पारलौकिकभाव्या श्रवणात् कथमदृष्टार्थत्वमध्ययनसेप्रत्यवाह कल्पग्रस्तित्यादि । विधिसामर्थात् विधेरिष्ट साधनताप्रकाशानसामर्थात् वर्ग एव भाज्य: कल्पाः । तत्र दृष्टान्तमाह विश्वजिदादिवदिति । यथा विश्वजिता यजेनेत्यादौ भाव्यविशिषाश्रवणेपि विधिप्रत्ययसामान इष्टविशेषस्य भाव्यताया आवश्यकतया साभिलषितः खर्ग एव भाव्यः कल्पा स्तबदवापि। तयाच यथा वर्गकामी विश्वजिता यजेतेति खर्गसा नियोन्यविशेषणत्व तथा वर्गकामेण खाध्यायोऽध्ये तव्य इत्यत्रापौति । . अत्र सिद्धान्तः। लभ्यमाने फले दृष्ट नादृष्टपरिकल्पना। विधश्च नियमार्थत्वान्नानर्थक्य भविष्यति ॥ अर्थज्ञानरूपे दृष्ट फले लभ्यमाने विश्वजिदादिवददृष्टफलसा कल्पना नीचिता। नन्वधीतव्याकरणद्यङ्गसङ्घस्य पुरुषसग्रार्थज्ञानावश्यग्भावात् खतएव तदर्थप्रवत्त विधेरानर्थक्य' स्यादित्यत आइ विधश्चेति । प्राप्तत्वात् विधित्वासम्भवेपि नियमार्थत्वं नाध्ययनविधरानर्थक्य' न भविष्यतीत्यर्थः । तथाहि दर्शपौर्णमासप्रकरणे बौहीनवहन्तीति यूयते। अवघाती नाम कन्डनम्। तत्प्रयोजनच वैतुष्यम् । एवञ्च व्रौह्यादीनां पुरीडाशसाधनद्रव्यत्वे नाभिधानात् वितुषीकरणानुकूलक्रियायां खतएव याज्ञिकानां प्रहत्तिसम्भबेपि नखदलनादरवघातस्य च नैरपेक्षेण तत्फलजनकतया अवघाते पाक्षिकप्रहत्तिसम्भवात् अवहन्तीति विधिनियमार्थों अवघातः कर्तव्य एवंति। तददवापि स्वयं पाठसा गुरुपूर्वकाध्ययनसा च खातन्त्र पणार्थ For Private And Personal

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 474