Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
पदम् । एतेन चोदना लक्षणोऽनयों अधर्म इति अधम्म लक्षणमपि सूचितम् । एवमेव व्याखयातं भाष्यशास्त्रदीपिकान्यायमालाकृतिः। एतत् सूत्रार्थ भूलकधर्मखरूपलक्षणप्रमाणानि प्रतिपादयितु' पृच्छति अथ को धर्म इतयादि। अथ शब्दोऽत्र प्रश्रद्योतकः। उत्तरयति उच्यत इति । तवादी धर्मास्वरुपमाह यागादिरेवेति। तसैव वेदवाक्यं न इष्टसाधनतया प्रतिपादितलादितिभावः, एवकारण वैशेषिकतन्त्रोक्तं यागादिजन्यमात्मनिष्ठगुणविशेषरूप' बेदान्ताभिमत तथाभूतसन्त:करणहत्तिविशेषरूपञ्चादृष्ट' व्यावताते ।
वेदप्रतिपाद्य इति। वेदवाक्यजन्यवोधविषय इताः । एतेन धर्मे बेदा एव प्रमाणमिति दर्शितम् । प्रयोजनवदर्थ इति। प्रयोजनमिष्टं ज्योतिष्ठीमादः स्वादि। तहान् तनिष्ठजन्यतानिरूपितजनकतासम्बन्धन तविशिष्टी यो अर्थः स धर्म इतार्थः । तथाच प्रयोजनवानर्थ एव धर्मः सोऽर्थश्चेहेदगम्यः सग्रादिति फलितम् । लक्षणचटकपदव्यावना प्रकाशयति प्रयोजन इति । स्वादिफले इतार्थः । अविव्याप्तीति । वेदप्रतिपाद्योऽर्थ इतुक्त स्वर्गादिपलेऽतिव्याप्तिः सयात्। तस्यापि बेदवीध्यत्वादर्थत्वातिभावः। प्रयोजनवदितीति । अर्थसा प्रयोजनवत्त्वविशेषणात् वर्गादौ नातिव्याप्तिः। स्वादः प्रयोजनान्तरा जनकवया प्रयोजनवदर्थलाभावात् । ननु सुखात्मकखर्गसा प्रयोजनवत्त्वाभावन तवातिव्याप्तिवारणेपि पुत्रकाम: पुवेष्टि कुर्य्यादिताादिश्रुतिवोधितपुचादिफलेऽतिव्याति? बारा तसा बेदप्रतिपाद्यतात् पुत्रादरैहिकामुष्मिकविविधष्टसाधनतया प्रयोजनवदर्थत्वान्नेतिचेन्न यतो बेदप्रतिपाद्यः प्रयोजनवदर्थों धर्म रातो प्रयोजनवदर्थत्वेन बेदजन्धवोधविषयः प्रयोजनवदर्थो धर्म इत्येव प्रतीयते न तु येन केनापि प्रकारेण बेदजन्यवोधविषयः प्रयोजनवदर्थो धर्म इति प्रतीयते । तथात्वं दम्पती क्षीमे वसानावग्निमादधीयातामित्यादि श्रुतेः क्षौमसयापि धर्मत्वापत्त: । तसा वेदजन्यवीधविषयत्वात् इष्टसाधनीभूतार्थताञ्च । एवञ्च पुबादः प्रयोजनवदर्थत्वेपि पुत्रकामः पुवेष्टिौं कुर्यादिन्यादि वेदवाक्यं स्तद्रूपेण वोधितत्वाभावान्नातिव्याप्तिः ।
वस्तुतस्तु प्रयोजनवदित्यनर्थ कं पुनरुक्तञ्च कोऽर्थी यी निःर्थ यसायेति भाष्यीतो रर्थशब्दमाव इष्टसाधनतापरतया तेनैव स्वर्गफले पुनादिफलेचाविधातिवारणात् ।
For Private And Personal

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 474