Book Title: Arthsangraha Author(s): Shrikrushna Bhattacharya Publisher: Shrikrushna Bhattacharya View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । अथ परमकारुणिको भगवान् जैमिनि धम्मविवेकाय हादशलक्षणों प्रणिनाय । तत्रादौ धर्मजिज्ञासा सूत्रयामास अथातो धम्मजिज्ञासेति। अत्राथशब्दो बेदाध्ययनान भास्करी रमाया लक्षाः कान्त पतिं वासुदेवं हरिं नत्वा जैमिनिनये नैमिनिमहर्पिकृत कर्ममीमांसापदाभिधेयकर्मकान्डीयविधिनिषेधप्रतिपाद्यधर्माधर्म विचारे प्रवेशाय बालानां मनःसन्धानाय अथानां तदुपयोगिकतिपयपदार्याना नानास्थानस्थानां संग्रहमे कव निरूपणं कुरुते । तद्दर्शनाध्ययनोपयोगिकतिपयपदार्थानां प्रागपरिज्ञाने तत्र मनोनिवेशसौकर्य न स्वादिति तदर्थोऽयमारम्भ इति भावः । निरुपणं लक्षणदिप्रकारेण ज्ञानानुकूलवचनम् । यथान्यः परीपकारपरायणी निस्वानां दुर्गमदेशविरुषप्रवेशाय वसुभिर्धनेदोव्यतीति वसुदेवस्तस्यापत्य महाधनकुलीन, तं लमौप्रियं विद्यमामधनसडिकञ्च पुरुषविशेष याज्ञया स्वस्थापकर्ष वीधयित्वा अर्थसंग्रहं धनसंग्रहं कुरुते तथाऽयमपीत्यभिधामूलव्यञ्जनया ध्वनितम् । लौगादौति वंशशंसकम्। भास्कर इति प्रसिद्ध नाम। भास्करान्तर व्याहत्तये बंशील्ल खः । अत्राभिधेया जैमिनीयधर्म विचारोपयोगिनः पदार्थाः । प्रयोजनमधौतवेदानां धर्मविचारप्रवेशः । सब धर्माधर्मनिश्वयद्वारा इष्टोत्पादनानिष्टपरिहारज नकतया गौणः । सम्बन्धन ग्रन्थस्य पदार्थैः सह ज्ञाप्य ज्ञापकभावः । धर्मविचारप्रवेशेन सह जन्यजनकभावः । एते चाभिधेयप्रयोजनसम्बन्धाः ज्ञातार्थ ज्ञातसम्बन्ध श्रीतुं श्रीता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजन इत्यनुशासनात् प्रदर्शिताः। ननु जैमिनिराचार्यो धर्मविचाराय कतमं ग्रन्थ प्रणीतवान् यदीयधर्मविचारप्रवेशायार्थसंग्रहः क्रियते इत्यपेक्षायां तत्प्रतिपादनसुखेन ग्रन्थमारभते अथेति। अथशब्दी ग्रन्थारम्भद्योतकः। मङ्गलानन्तरारम्भप्रश्न का संग्रष्वथो अथेति कोषात् । परमकारुणिक: संशयातिशयविषयेभ्यो दुर्गमकर्मकाण्ड वेदवाक्येभ्यो धर्माधर्मविचयनमुत्तरकालीनानामतीव कष्ट तरं सम्भाव्य तत्प्रहाणेच्छातिशयय कः । For Private And PersonalPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 474