Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 186
________________ (157) . सवधु०- शपथं कृत्वा मया कथितं परं केवलं तस्य जन्म सफलकं यस्य त्यागो न प्रमृष्टः न मुषित: 61, दानं न गतं , यस्य चारभटी न प्रमुषिता, शूरवृत्तिनं गता, यस्य धर्मो न च प्रमृष्टः , न प्रमुषितः इत्यर्थः ॥ ८२ जइ के०- स्त्री कथयति - यदि कथंचित् प्रियं प्राप्स्ये तहि अकृतं कौतुकं करिष्यामि ।' यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति तथा सर्वाङ्गेण प्रवेक्ष्यामीत्यर्थः ॥ ८३ उच क०- त्वं पश्य, कर्णिकारो वृक्षः प्रफुल्लितः काञ्चनकान्तिप्रकाश: । नं उत्प्रेक्ष्यते – गौरीवदनविनिर्जितः सन् वनवासं सेवते इत्यर्थः ॥ ८४ वासु म.--- व्यासो महर्षिः एतद् : 3 भणति -- यदि श्रुतिशास्त्रं प्रमाणं, मातृणां 84 चरणौ नमतां सतां दिवसे दिवसे गङ्गास्नानं इत्यर्थः ॥ ८५ केम स०- दुष्टो दिनः कथं समाप्यताम् । रात्रि: 6 5 कथं भवति । छुडु यदि सोऽपि नववधूदर्शनलालस एवंविधानिति शेषो, मनोरथान् वहतीत्यर्थः ॥ ८६ उ गोरी०- 1 (= ओं) सूचनायां, गौरीमुख विनिर्जितो मृगाको वादले निलीनः । अन्योऽपि यः परिभूततनुः स नःशकं कथं भ्रमतीत्यर्थः॥ ८७ बिबाह.--- हे श्रीआनन्द, तन्व्या बियाधरे रदनवणं दन्तवणं कथं स्थितम् । उत्तरं ददाति - जणु उत्प्रेक्ष्यते प्रियेण अधरस्य निरुपम रसं पीत्वा शेषस्य रसस्य मुद्रा दत्तेत्यर्थः ॥ ८८ भण स०- हे सखि, मां प्रति निभृतं छन्नं यथा स्यात्तथा भण, कथय, यदि त्वया प्रियः सदोषो दृष्टः । तस्य पक्षापतितं तस्यान्यतरस्य 6 8 पार्श्वे स्थितं मम मनो यथा न जानाति भर्तेति गम्यते, ममागे तथा त्वया छन्नं वाच्यमित्यर्थः ॥ ८९ मई भ०-- हे बलिराज मया त्वं भणितः , कीदृग् मार्गण एषः । बलि राह । हे वढ, हे मूर्ख, यादृक्तादृक् न भवति, इदृक् स्वयं नारायण इत्यर्थः ॥ ९० जइ सो०- यदि प्रजापतिः कुत्रापि शिक्षा लात्वा यत्रापि तत्रापि अत्र जगति घटयति, तर्हि भण कथय, तस्या: 68 सदृक्षं को घटयतीत्यर्थः ॥ ९१ । जाम्व न०- यावत् कुम्भतटे सिंहचपेटाचटत्कारो न निपतति, तावत् समस्तानां मदकलानां गजानां पदे पदे ढक्का वायते इत्यर्थः ॥ . ९२ . 81 MS मुखितः 82 MS सूरवृत्ति. 8 8 MS एतत्. 84 MS मातृणां. 88 Ms रात्रि. 88 Ms तस्याऽन्यनरस्य. 87 MS बहि. 88 MS तस्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229