Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 223
________________ (194) ३३२-२ ४२२.४ (समाप्तम् ) (समाप्यते) (समाप्यताम् ) (समराङ्गणे) (समरभरः) ३९५-५ __ ३७१ समत्त समपइ समप्पउ समरंगणइ समर-भर समाउलेण समाणु सम्माणेइ सयाई 'सएण सयल सय-वार (समम् ) ४१८-२,४३८-३ (समानयति। .. ३३४-१ सव्वंगायो (सर्वाङ्गी:) ३४८-१ सव्वर्गे (सर्वाङ्गण) ३९६-४ सव्वंग-छइल्ल (सर्वाङ्गच्छेकाः) ४१२-१ सव्वायरेण (सर्वादरेण) १२२-५ सव्वासण-रिउ- संभवहो (सर्वाशनरिपुसंभवस्य) ३९५-३ ससहरु (शशधरः) ४२२-७ ससि (शशी) ३९५-१,११८-६ ससि-मंडल-चदिमए (शशिमण्डल चन्द्रिकया) ३४९-१ ससि-राहु (शशिराहू) ससि-रेह (शशिरेखा) सहहिं (शोभन्ते) सहेबरं. (सोढव्यम) ४३८-२ सहेसइ (सहिष्यन्ते) ४२२-१७ सह (सह) सहस त्ति (सहसा इति) ३५२ सहाव (स्वभाव) ४२२-१७ (सखि).. ३३२-१,३७९-२, सर सरिण सहि सरु सरेहि सरउ सरला सरवरेहि सरावि सरिहि सरिसिम सरोसु सलज्जु 'सलिल सलोणु सल्लइउ सल्लइहिं सव्वु सवहिं (°शतेन) ३३२-१ (सकलाम् ) ४४१-२ (शतवारम् ) ३५६,४२२-११ (शरान् शगै ३४४-१,११४-३ (शरेण) (शरः) (सरोभिः ) ४२२.१० (शरद् ) ३५७-२ (सरलान् ) ३८७-१ (सरोवरैः) ४२२-१० (शरावे) (सरिद्भिः ). ४२२-१० (सदृशताम् ) (सरोषः) (सलज्नम्) ४३०.१ ('सलिल) ३९५-२ (सलावण्यम्) ४४४-३ (सल्लकीः ) ३८७-१ (सल्लक्याम् ) ४२२-८ (सर्वः, सर्वम् ) ३६६,४३८.२ (सर्वेः) ४२९-१ सामन्तु ४१४-३,४४४.४ (सखिके) ३५८-१,३६७-१ (सह) ३५६,४ १९-३ (°सामान्यः) ४१८-६ सामला (श्यामल:) सामि (स्वामी) ३३४-१ सामिश (स्वामिन् ) सामिअहो (स्वामिनः) सामिउ (स्वामी) सामिहं (स्वामिभ्य:) ३४१-२ सामि-पसाउ (स्वामिप्रसादम्) ४३०-१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229