SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (157) . सवधु०- शपथं कृत्वा मया कथितं परं केवलं तस्य जन्म सफलकं यस्य त्यागो न प्रमृष्टः न मुषित: 61, दानं न गतं , यस्य चारभटी न प्रमुषिता, शूरवृत्तिनं गता, यस्य धर्मो न च प्रमृष्टः , न प्रमुषितः इत्यर्थः ॥ ८२ जइ के०- स्त्री कथयति - यदि कथंचित् प्रियं प्राप्स्ये तहि अकृतं कौतुकं करिष्यामि ।' यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति तथा सर्वाङ्गेण प्रवेक्ष्यामीत्यर्थः ॥ ८३ उच क०- त्वं पश्य, कर्णिकारो वृक्षः प्रफुल्लितः काञ्चनकान्तिप्रकाश: । नं उत्प्रेक्ष्यते – गौरीवदनविनिर्जितः सन् वनवासं सेवते इत्यर्थः ॥ ८४ वासु म.--- व्यासो महर्षिः एतद् : 3 भणति -- यदि श्रुतिशास्त्रं प्रमाणं, मातृणां 84 चरणौ नमतां सतां दिवसे दिवसे गङ्गास्नानं इत्यर्थः ॥ ८५ केम स०- दुष्टो दिनः कथं समाप्यताम् । रात्रि: 6 5 कथं भवति । छुडु यदि सोऽपि नववधूदर्शनलालस एवंविधानिति शेषो, मनोरथान् वहतीत्यर्थः ॥ ८६ उ गोरी०- 1 (= ओं) सूचनायां, गौरीमुख विनिर्जितो मृगाको वादले निलीनः । अन्योऽपि यः परिभूततनुः स नःशकं कथं भ्रमतीत्यर्थः॥ ८७ बिबाह.--- हे श्रीआनन्द, तन्व्या बियाधरे रदनवणं दन्तवणं कथं स्थितम् । उत्तरं ददाति - जणु उत्प्रेक्ष्यते प्रियेण अधरस्य निरुपम रसं पीत्वा शेषस्य रसस्य मुद्रा दत्तेत्यर्थः ॥ ८८ भण स०- हे सखि, मां प्रति निभृतं छन्नं यथा स्यात्तथा भण, कथय, यदि त्वया प्रियः सदोषो दृष्टः । तस्य पक्षापतितं तस्यान्यतरस्य 6 8 पार्श्वे स्थितं मम मनो यथा न जानाति भर्तेति गम्यते, ममागे तथा त्वया छन्नं वाच्यमित्यर्थः ॥ ८९ मई भ०-- हे बलिराज मया त्वं भणितः , कीदृग् मार्गण एषः । बलि राह । हे वढ, हे मूर्ख, यादृक्तादृक् न भवति, इदृक् स्वयं नारायण इत्यर्थः ॥ ९० जइ सो०- यदि प्रजापतिः कुत्रापि शिक्षा लात्वा यत्रापि तत्रापि अत्र जगति घटयति, तर्हि भण कथय, तस्या: 68 सदृक्षं को घटयतीत्यर्थः ॥ ९१ । जाम्व न०- यावत् कुम्भतटे सिंहचपेटाचटत्कारो न निपतति, तावत् समस्तानां मदकलानां गजानां पदे पदे ढक्का वायते इत्यर्थः ॥ . ९२ . 81 MS मुखितः 82 MS सूरवृत्ति. 8 8 MS एतत्. 84 MS मातृणां. 88 Ms रात्रि. 88 Ms तस्याऽन्यनरस्य. 87 MS बहि. 88 MS तस्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy