Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 242
________________ अध्ययनं - ९, उद्देशक: :-४. [नि. ३३६ ] नि. [३३६ ] जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू । अनेवि दव्वभिक्खू जे जायणगा अवरिया अ || वृ. यथा 'दारुकर्मकरो' वर्धक्यादिः भेदन भेत्तव्यसंयुक्तः सन्- क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः - अपारमार्थिकाः, क इत्याह-ये ‘याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधा: - गृहस्था लिङ्गिनश्चेति, तदाह नि. [३३७] गिहिणोऽवि सयारंभग उज्जुप्पन्नं जनं विमग्गंता । जीवणि दीणकिविना ते विज्जा दव्वभिक्खुत्ति ॥ वृ. 'गृहिणोऽपि ' सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालोचकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षयः, एते च धिग्वर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनकृपणा: ' कार्पटिकादयो भिक्षामटन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थं भिक्षणशीलत्वादिति गाथार्थः । उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याहनि. [३३८] मिच्छद्दिट्ठी तसथावराण पुढवाइबिंदिआईणं । निच्च वहकरणरया अबंभयांरी अ संचइआ ॥ २३९ वृ. शाक्यभिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरताः - सदैतदतिपाते सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह नि. [३३९] दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ ॥ वृ. द्विपदं दास्यादि चतुष्पदं - गवादि धनं हिरण्यादि धान्यं - शाल्यादि कुप्यम् - अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे- कृतकारितानुमतपरिग्रहे निरता:- सक्ताः । न चैतदनार्षम् - "विहारान् कारयेद्रभ्यान्वासयेच्च बहुश्रुतान् " इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, तदप्रतिषेधात् 'पचन्तश्च' स्वयंपचास्तापसादयः, उद्विष्टभोजिनश्च सर्व एव शाक्यादयः, सिद्धया तपस्विनोऽपि पिण्डविशुद्धयपरिज्ञानादिति गाथार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराहनि. [३४०] करणतिए जो अतिए सावज्जे आयउपर भए । अट्टाणपवत्ते ते विज्जा दव्वभिक्खुत्ति ॥ तत्प्र वृ. करणत्रिक इति 'सुपां सुपो भवन्ती 'ति 'करणत्रिकेण' मनोवाक्कायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावद्ये' सपापे आत्महेतोः - आत्मनिमित्तं देहाद्युपचयाय, एवं परनि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284