Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२४२
दशवैकालिक - मूलसूत्र - १० /-/ ४८५
अगुणत्ता इह ऊ-को दिट्टंतो ? सुवण्णमिव ॥
वृ. ' अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः ' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'न शेष: ' तद्गुणरहित इति 'न: प्रतिज्ञा' अस्माकं पक्षः, 'को हेतु: ' ? कोऽत्र पक्षधर्म इत्याशङ्कयाह'अगुणत्वादिति हेतु:' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः ?' किं पुनरत्र निदर्शनमित्याशङ्कयाह'सुवर्णमिव' यथा सुवर्णं स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थः ॥ सुवर्णगुणानाहनि. [३५२] विसघाइ रसायण मंगलत्थ विनिए पयाहिणावत्ते ।
गुरुए अडज्झऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ ॥
वृ.'विषघाति' विषघातनसमर्थं 'रसायनं' वयस्तम्भनकर्तृ ' मङ्गलार्थं' मङ्गलप्रयोजनं 'विनीतं' यथेष्टकटकादिप्रकारसंपादनेन 'प्रदक्षिणावर्त्तं तप्यमानं प्रादक्षिण्येनावर्त्तते 'गुरु' सारोपतम् 'अदाह्यं' नाग्निा दह्यते 'अकुथनीयं' न कदाचिदपि कृथतीत्येते ऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तस्तरूपज्ञैरिति गाथार्थः । उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाहचउकारणपरिसुद्धं कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजुअं होइ ॥
नि. [३५३]
वृ. 'चतुष्कारणपरिशुद्ध' चतुः परीक्षायुक्तमित्यर्थः, कथमित्याह- 'कषच्छेदतापताडनय चे 'ति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्णं स्वकार्यसाधकमिति गाथार्थः ॥ यच्चैवंभूतम्
नि. [३५४]
सिणगुणावे होइ सुवण्णं न सेसयं जुत्ती । नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ॥
वृ. 'तद्' अनन्तरोदितं 'कृत्स्रगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तं, न 'शेषं' कषाद्यशुद्धं, 'युक्ति 'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयतियथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण - रजोहरणादिसंधारणादिना 'अगुणः ' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः ॥ जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिज्जा ।
नि. [३५५]
होतं सुवणं सेसेहि गुणेहिं संतेहिं ॥
वृ. युक्तिसुवर्णं कृत्रिम सुवर्णमिह लोके 'सुवर्णवर्णं तु' जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत् सुवर्णं परमार्थेन 'शेषैर्गुणैः' कषादिभिः 'असद्भिः ' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह
नि. [३५६ ] जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू ।
वण्णेण अच्चसुवण्णगं व संते गुणनिर्हिमि ॥
वृ. येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात्। किमिवेत्याह- 'वर्णेन' पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णुमिव 'सति गुणनिधौ' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति यथाऽन्युगुणयुक्तं शोभनवर्णं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284