Book Title: Agam Suttani Satikam Part 22 Vyavahara Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 6
________________ नमो नमो निम्मल देसणस्स पञ्चमगणधर श्रीसुधर्मास्वामिने नमः . - - ३६/ व्यवहार-छेदसूत्रं-२ - (सटीक) तृतीयं-छेदसूत्रं [मूलम् + [स्वोपज्ञनियुक्तियुक्तं] सङ्ग्दासगणि विरचितं भाष्यं +मलयगिरि आचार्य विरचिता टीका) (उद्देशकः - ४ उक्तः तृतीयोद्देशकः । सम्प्रतिचतुर्थ आरभ्यते । तत्रेदमादिसूत्राष्टकम्मू. (९५) नोकप्पइआयरियउवज्झायस्स एगानियस्स हेमंतगिम्हासुचरिए ।। मू. (९६)कप्पइआयरियउवज्झायस्स अप्पबिइयस्स हेमंतगिम्हासुचरिए ।। मू. (९७) नोकप्पइगणावच्छेइयस्सअप्पबिइयस्स हेमंतगिम्हासुचरिए ।। मू. (१८) कप्पइगणावच्छेइयस्सअप्पतइयस्स हेमंतगिम्हासुचरिए ।। मू. (९९) नोकप्पइआयरिंयंउवज्झायस्सअप्पबिइयस्सवासावासंवत्थए ।। मू.(१००)कप्पइआयरियउवज्झायस्सअप्पतइयस्सवासावासंवत्थए ।। मू. (१०१)नोकप्पइगणावच्छेइयस्सअप्पतइयस्स वासावासंवत्थए ।। म. (१०२) कप्पइगणावच्छेइयस्सअप्पचउत्थस्सवासावासंवत्थए ।। अधास्य सूत्राष्टकस्य कः सम्बन्धइतिसम्बन्धप्रतिपादनार्थमाह[भा.१७२५] एयदोसविमुक्को होइगणी भावतोपलिच्छन्नो । दव्वपलिच्छागस्स उपरिमाणठाइमंसुत्तं ।। वृ-एतेऽनन्तरंसतृतीयोद्देशकेयेदोषाउक्तास्तैरतैर्दोषैर्विमुक्तएतद्दोषविमुक्तोभवतिगणी आचार्य उपाध्यायो गणावच्छेदको वा भवति । स च नियमाद्भावतः परिच्छन्नः सूत्रार्थतदुभयोपेतः, द्रव्यपरिच्छदः परिवारो वस्त्रादिकंलक्षणसम्पन्नताच,तत्रपरिवारस्य द्रव्यपरिच्छदस्य परिमाणार्थमिदमादिम सूत्रसूत्राष्टकम् ।। पुनःप्रकारान्तरेण सम्बन्धकथनार्थमाह[भा.१७२६] आदिमसुत्ते दोन्नि विभणिया तइयस्स, इहपुनंतेसिं । ___ कालविभागविसेसो, कत्थऽवे कत्थ वा तिन्नि ।। वृ-तृतीयस्योद्देशकस्यादिमे सूत्रे द्वावपि साधर्मिकौ विहरन्तावुक्तौ । तथा चादिसूत्रपाठः- “दो साहम्मियाएगतो विहरंति' इत्यादि ।इहपुनस्तयोर्द्वयोःकालविभागविशेषोभण्येत । यथाकुत्रकस्मिन् कालविशेषे द्वौ कल्पेते कुत्र वा त्रय इति कालविशेषविभागतो द्वित्र्यादिसाधुविहारकल्पाकल्पविधिग्रतिपादनार्थभिदं सूत्राष्टकम्, इह कालेऽपि वाच्ये सामान्यतः सप्तम्यर्थमात्रविवक्षायां त्रप्रत्ययो Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 564