Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ व्यवहार-छेदसूत्रम् - ४/१०२ [भा.१७४४] एएहि कारणेहिंहेमंते धिंसुअप्पबीयाणं । धिइदेहमकंपाणं,कप्पतिवासोदुवेण्हंति ।। वृ- एतैनन्तरोदितैर्व्याकुलनादिभिः कारणैर्हेमन्ते शीतकाले ग्रीष्मे धर्मकाले द्वयोरप्यात्मद्वितीययोराचार्योपाध्याययोधृत्या देहेन चाकम्पयोरचाल्ययोधृतेर्वज्रकुड्यसमानत्वात् देहस्य च प्रथमसंहननात्मकत्वात्कल्पतेवासः । तदेवमृतृबद्धकालविषयाणिभाष्यकृता प्रपञ्चितानि ।। सम्प्रति वर्षाकालविषयाणिप्रपञ्चयति[भा.१७४५] नियमा होइअसुन्ना वसही, नयने यवन्नियादोसा । दुस्संचर बहुपाणावासावासेवि उच्छेदो ।। वृ-वर्षावासे वर्षाकाले नियमावसतिरशून्या कर्तव्या, किं कारणमिति चेत्, उच्यते, वर्षासूपकरणं सहन नीयते, अथ भिक्षादि गच्छन्नयति तर्हि वर्षाप्रपातेन तिम्यते, तथा चाह-उपकरणस्य सहनयने पूर्व कल्पाध्ययने तेमनादयो दोषा वर्णिताः ।। अन्यच्च शून्यायां वसतौ कृतायां गवादिभिर्भजनं भटादिभिर्वारोधनं भवेत् । तथाचसत्यन्यस्यांवसतौगन्तव्यं । तस्याअलाभेअन्यद्ग्रामान्तरंगमनीय, यत्रच दुस्संचरा मार्गाः सलिलहरितादिभिरात्मविराधनासंयमविराधनाभावात् । तथा बहुप्राणा मार्गा द्वित्रिचतुःपञ्चेन्द्रियाणामनेकजातीयानांसम्मूर्च्छनात् । तथाशय्यातरेणशून्यांवसतिमालोक्यादाक्षिण्या एतेक्वाप्यनापृच्छय गता इतिप्रद्वेषतस्तैषांसर्वेषां वा तत्द्रव्यस्यान्यद्रव्यस्य वा व्युच्छेदः क्रियते । यत इमे दोषास्तस्यात्शून्या वसतिः कदा न कर्तव्येतिजधन्यतोऽप्याचार्यस्योपाध्यायस्य चात्मतृतीयस्य वर्षाकाले विहारः, अन्यथा प्रायश्चित्तम् ।।तथा चाह[भा.१७४६] वासाण दोण्हलहुया आणादिविराधनावसहिमादी । संथारग उवगरणेगेलन्नेसल्लमरणेय ।। वृ- यदि पुनद्वौ जनौ वर्षाकाले वसतः तदा प्रायश्चित्तं चत्वारो लघुकाः आज्ञादयश्च दोषाः । तथा विराधनावसत्यादेरादिशब्दादात्मसंयमप्रवचनपरिग्रहः । तथासंस्तारकविषयेउपकरणविषयेच भूयांसो दोषाः तथा द्वयोर्जनयोर्विहरतोरेकः कथंचनापि ग्लानो जायेत ततो ग्लानं वसतौ मुक्त्वा परस्मिन् भिक्षादिनिमित्तंबहिर्गते (तो)यः पश्चात्ग्लानस्यदोषः द्वितीयोद्देशकेऽभिहितः । यच्चसशल्यस्यसतो मरणं तदेतत्सर्वमत्रापिद्रष्टव्यम्। एवं द्वारगाथासंक्षेपार्थः । ।साम्प्रतमेनामेव विवरीषुराह[भा.१७४७] सुन्नंमोत्तुंवसहिं भिक्खादिकारणाओ जइदोवि । वच्चंतिततो दोसा गोणाईया हवंति इमे ।। वृ-यदिद्वावपिशून्यांवसतिंमुक्त्वाभिक्षादिकारणवशतोव्रजतस्ततइमे वक्ष्यमाणादोषागवादिका गवादिनिमित्ताभवन्ति ।। तानेवाह[भा.१७४८] गोणेसाणेछगले सूगरमहिसे, तहेव परिकम्मे । मिच्छत्तबडुगमादी अच्छंतेसलिंगमादीणि ।। वृ-गौः श्वा छगलः शूकरो महिषोवाशून्यांवसतिमवबुध्यप्रविशेत्तथा परिकर्मगृहस्थः कुर्यात् । यदिवा मिथ्यात्वोपहता बटुकादयः प्रविशेयुः अथैको गच्छत्येकः पश्चात्तिष्ठति ततः एकस्मिन् पश्चात्तिष्ठिति स्वलिङ्गादीनि स्वलिङ्गप्रतिसेवनादय आत्मपरोभयसमुत्था बहवो दोषाः । एषापि द्वारगाथा ।।तत्रगवादिद्वारव्याखपानार्थमाहJain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 564