Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१२
व्यवहार-छेदसूत्रम्-२-४/१०२ वृ-यत्रमहती विचारभूमिः पुरीषोत्सर्गभूमिः,यत्रचमहतीविहारभूमिभिक्षानिमित्तंपरिभ्रमणभूमिः, यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा, वसतिश्च यत्र सुलभा, तत् जधन्यं वर्षायोग्यं क्षेत्रं उत्कृष्टं त्रयोदशगुणोपेतम् ।।तानेवाह[भा.१७६५] चिक्खल्ल पाणथंडिलवसही गोरस जनाउलो वेज्जो ।
ओसह निचयाहिवती पासंडाभिक्ख सज्झाए ।। वृ-यत्रचिक्खल्लःकर्दमोभूयान्नभवति,प्राणाश्चद्वीन्द्रियादयोभूयांसोनसंभूच्छन्ति, यत्रचभूयांसि स्थण्डिलानि, वसतयश्चद्वित्र्यादयो यत्रप्राप्यन्ते, गोरसंच प्रभूतं,प्रत्येकभूयोजनसमाकुलः कुलवर्गः, वैद्यश्चयत्रविद्यते, औषधानिचसुप्रतीतानि, निचयाश्चधान्यानामतिप्रभूताः,अधिपतिःप्रजानामतीव सुरक्षीवर्तते, पाषण्डाश्चस्तोका विद्यन्ते, भिक्षाचसुलभा, स्वाध्यायश्चनियाघातः । एतदुत्कृष्टं वर्षासु योग्यं क्षेत्रम् ।।साम्प्रतमेतद्गुणाभावेवर्षासुवसतांप्रायश्चित्तमाह- . [भा.१७६६] पाणा थंडिल वसही अहिवति पासंड भिवख सज्झाए।
लहुया, सेसे लहुओ, केसिंची सव्वहिलहुगा ।। वृ-यदि यत्रप्राणाअतिबहवो, यदिवान विद्यन्तेस्थप्डिलानि, वसतयोवा द्वित्र्यादिकान विद्यन्ते, अधिपतिर्वा नास्ति, पाषण्डावा बहवः, भिक्षाचन सुप्रापा, स्वाध्यायो वा न निर्वहति, तत्र वर्षाकालं करोति तदैतेषुदोषेषुप्रत्येकंप्रायश्चित्तंचत्वारोलघुकाः ।शेषे चिक्खल्लादिकेदोषे प्रत्येकंलघुकोमासः । केषांचिदाचार्याणां मतेनपुनः सर्वत्र सर्वेष्वपिदोषेषुप्रत्येकं चत्वारो लघुकाः ।। [भा.१७६७] नीसरणकुच्छणागार कंटका सिग्ग आयभेदोय।
संजमतो पाणादी आगाह निमजणादीया ।। वृ- निस्सरणं नाम फेल्हसणं । कुत्सना अङ्गुल्यन्तराणां कोतः गाराः कर्करकाः । कण्टकाश्च स्थूलशूलादयः । सिग्गत्ति देशीपदमेतत् परिश्रम इत्यर्थः । एष आत्मभेद एते आत्मविराधनायै दोषा इत्यर्थः ।संयमतःसंयमे पुनरयंदोषःप्राणाद्वीन्द्रियादयआदिशब्दात्पृथिवीकायादिपरिग्रहः,तेविद्यन्ते, तथायदिसुखेनात्रगच्छामीतिविचिन्त्यसोदकेकर्दमेगच्छाततथाकचिदगाधेनिमज्जति, आदिशब्दात् पादजङ्घादिक्षोभिताः सकर्दमजलविप्रुष उत्थापवति, ताभिश्च प्राणादिविधातः, सन्मुखागच्छत्पुरुषादिखरण्टनं निजशरीरोपकरणखरण्टनंचेतिपरिग्रहः । [भा.१७६८] धुवणे विहोति दोसाउप्पीलणादी यबाउसत्तंच।
सेहादीनमवन्ना अधोवनेचीरनासोवा ।। वृ-कर्दमाकुले मार्गेगमनतः कर्दमउपकरणेलगति,तथाचोपकरणस्यधोवनेऽपि, आस्तामधोवने इत्यपि शब्दार्थः, दोषाः । के ते इत्याह-उत्पीडनादय उत्पीडनं प्राणादीनां प्लावनमादिशब्दात् शरीरायासस्वाध्यायविधातादिपरिग्रहः ।अपिचवस्त्राणिशरीरंच प्रक्षालयतोबाकुशिकत्वमुपजायते, शरीरोपकरणबकुशीकारणात्, अय न प्रक्षालयति, तधिोवने शैक्षकादीनामवज्ञासंभवश्चीवरनाशश्च कर्दमेन शटनात् । वाशब्दः सप्नुच्चवे।।सम्प्रतिप्राणसंभवेदोषानाह[भा.१७६९] मुइंगविच्छुगादिसुदो दोसासंजमेय सेसेसु ।
___नियमा दोसदुगुंछिय अयंडिल निसग धरणेय ।। वृ- मुइंगाना पिपीलिका वृश्चिकादिषुशेषेषुचप्राणेषु बाहुल्येन संभवत्सु द्वो दोषो तद्यथा संयमे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 564