Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१६
व्यवहार- छेदसूत्रम् - २- ४ / १०२ उभयस्मिन् उभयसमुत्थाः । कस्या इवेत्याह- कप्पट्ठिनलिकेसीति कल्पस्थिता बालिका नीलकेशी कृष्णकेशी तरुणीत्यर्थः, ततो विशेषणसमासः, तस्या इव, विभक्तिलोप इवलोपश्च प्राकृतत्वात् । इयमत्रभावना-तरुणी बालिका तरुणानां महंताच प्रार्थनीया भवति । एवं तरुणोऽपि तरुणीनां महतीनां च प्रार्थनीयस्ततस्तस्मिन पश्चात्स्थाप्यमाने स्वलिङ्गपरलिङ्गगृहिलिङ्गासेवनविषया आत्मसमुत्थाः परसमुत्थाः उभयसमुत्थाश्च मैथुनदोषाः संभवन्ति । एतदेवाह
[भा. १७८४ ] तरुणे वसहीपाले कप्पठिसलिंगमादि आउभया । दोसा उ पसज्जुंती अकप्पिए दोसिसे अन्ने ।।
वृ- तरुणे वसतिपाले सति कप्पट्ठित्ति तरुण्याः बालिकाया इव स्वलिङ्गादिकाः स्वलिङ्गासेवनगृहिलिङ्गासेवनरुपा आउभयाइति आत्मसमुत्था उभयसमुत्था उपलक्षणमेतत् परसमुत्थाश्च दोषास्तस्य प्रसजन्ति अकल्पिके च बालादाविमे दोषास्तानेवाह
[भा. १७८५ ] बलि धम्म हा किड्डा पमन्त्रणा वरिसणा य पाहुडिया । खंधार अगनि, भंगे मालतवेना, य नातीय ।।
वृ-साधवः कदाचित्कारणवशतः सप्रावृत्तिकायां वसतौ स्थिताभवेयुः, तत्रयदि बालादिर्वसतिपालः क्रियते तदा बलिदोषः । तथा हि तत्र बलिकारकाः स्वभावेन वा गच्छेयुः कैतवेन वा, तत्रापि ये कैतवेन ते प्रथमत एवोपकरणहरणंबुद्ध्या, ये तु स्वभावतस्ते नोपकरणहरणनिमित्तमागच्छन्ति । किन्त्वागतानां बलिं कुर्वतां बालमेकाकिनं दृष्ट्रा हरणबुद्धिरुपजायते । ततोऽपहरन्ति । अथवा बलौ विक्षिप्यमाणे उपकरणं कूरेण खरण्ट्यते । ततो बालो जल्पति बहिरुपकरणं निष्काशयामि । एवमुक्त्वा सकलमप्युपकरणादाय बहिर्निर्गतस्तावदभ्यन्तरे ते उपधिमपहरन्ति । ये तु कैतवेन समागच्छन्ति ते उपधिमपहर्तुकामा ब्रुवते क्षुल्लक ! बलिरेष समागच्छति ततस्त्वं बहिर्निर्गच्छ । एवं तं बालं बहिर्निष्काश्योपधिमपहरन्ति । अथवा ब्रूयुरिदं वयं बलिं करिष्यामस्ततस्त्वं बहिस्तिष्ठान्यथा कूरेण खरण्टना भविष्यति । एवमुक्ते बहिर्निर्गते बाले उपधिमपहरन्ति । अथवेदमाचक्षेत, उपधिमिभ्यन्तरात् बहिरपनय यावदुलिंवयं विदध्महे । सच बालस्तत्कार्यमजानानः समस्तमुपकरणेकवारं ग्रहीतुमशक्नुवन् स्तोकं गृहीत्वा बहिः संस्थाप्य यावदन्यस्य ग्रहणाय मध्ये प्रविशति तावत्ते धूर्ता अपहरन्ति । । धम्मकहत्ति धर्मकथाश्रवणाय केचित्स्वभावत आगच्छेयुरपरे कैतवेन समागत्य चेद् ब्रुवते कतय क्षुल्लकास्माकं धर्मकथां, स च तत्त्वमजानानः कथामारभते । ततः कथाप्रमत्ते केचित्तथैवोपविष्टाः श्रृण्वंत्यपरे तूपधिमपहरन्ति ।। किड्डत्ति क्रीडानिमित्तमपि केचित् स्वबावतः समागच्छत्यपरे कैतवेन । तेषु च समागतेषु स बालकः स एव प्रमार्जने आवर्षणे च वेदितव्यः । ।
पाहुडिया इति प्राभृतिकाभिक्षा अर्छनिका च । तत्र केचित् कैतवेन स्वभावेन वा वदन्ति, क्षुल्लक ! गृहाण भिक्षाम्, अथवा बहिर्निर्याहि यावद्वयमर्चनिकां कुर्मस्ततो यावद्भक्षार्थ याति बहिर्वानिर्गच्छति तावदपहरन्ति । । खन्धारत्ति अपरे कैतवेन स्वभावेन वा वदेयुर्यथा एष रात्रा सह स्कन्धावारः समागच्छति । तत्रि यदि स्वभावेन ततो नश्यति, स नश्यन् बालस्तैरपहियते । कैतवेन समागच्छंतो ब्रुवते, क्षुल्लक! पलायस्व, स्कन्धावारः समागच्छति, ततः स नश्यति । इते अपहरन्ति । । अगणित्ति, प्रदीपनं लग्नं परतः स्वभावेन श्रुत्वा स्वयं वावलोक्य स बालक उपधिलोभाद्वा स्वयं वसतेर्वहिर्न निर्गच्छति नापि किञ्चिदुपकरणंनिष्काशयति । ततस्तस्य बालकस्योपकरणस्य च विनाशः, यदि उपकरणनिष्काशनाय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 564