Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१५
उद्देशकः-४, मूल- १०२, [भा. १७७९]
अवियविससुवलद्धी हवंति कजेसु उसाहाया ।। वृ-यदि स्तोकाः पाषण्डास्ततोऽशनादीनि वस्त्राणि भैषजानि चातिसुलभानि भवन्ति अतिबहुषु पुनः पाषण्डेसुसत्सुपाषण्डभावितेभ्यो जनेभ्यो, गाथायांसप्तमीपञ्चम्यर्थे, अपमानंलभन्ते । अपीति संभावने ।चः पुनरर्थे ।संभाव्यतेपुनरियं विशेषोपलब्धिरन्यपाषण्डेभ्योऽतिशयोपलब्धिर्यथा यदन्यत् पाषण्डिनां कल्पतेतत्साधूनांन कल्पते । तत एवं लोकोभावितःसन्साधूनां कल्पिकं ददाति । तथा कार्येषु च बहुप्रकारेषु शृङ्गानादि(तादि)लक्षणेषु वयमपि पाषण्डा एतेऽपिच पाषण्डाधर्मस्थिता इति कृत्वा सहायाभवन्ति।।सम्प्रति भिक्षाद्वारमाह[भा.१७८०] नाणतवाण विवढीगच्छस्सयसंपयासुलमभिक्खे ।
नयएसणातोघातो नेव यठवणाए भंगोउ ।। वृ- सुलभा भिक्षा यत्र तस्मिन् सुलभभिक्षे ग्रामादौ वसतां ज्ञानस्य श्रुतज्ञानस्य तपसश्चानशनादेविशिष्टा वृद्धिर्भवत्याहारोपष्टम्भतः स्वाध्यायस्य तपश्च कंर्तुशक्यत्वात्तथा गच्छस्य सम्पत् स्फीतताऽतिविशिष्टाभवति ।शिष्याणांप्रातीच्छिकानांवाडनेकेषामागमात्नच एषणायाघातःप्रेरणा, नापि स्थापनाया मासकल्पवर्षाकल्परुपायाअथवास्थापनाकुलानांभङ्गः प्रेरणा।। [भा.१७८१] वायंतस्सनुपनगंपनगंपडिच्छतो भवेसुत्तं ।
एगगंबहमानो कित्तीय गुणा यसज्झाए ।। वृ- यत्र स्वाध्यायश्चतुःकालं निर्वहति तत्र वर्षावासः कर्तव्यो यतः स्वाध्यायेऽमी गुणाः सुत्रमाचारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः पञ्चकं वक्ष्यमाणं सङ्ग्रहादिकं भवति । यथा च वाचयतः पञ्चकंतथा प्रतीच्छतः श्रोतरपिपञ्चकंतस्यापिसंग्रहादिनिमित्तंश्रुतश्रवणाय प्रवृत्तेः । तथा वाचयतःप्रतीच्छतश्चैकाम्यं श्रुतैकपरतोपजायते,साचविश्रोतसिकारिका भवति ।तथाबहुमानोभक्तिः श्रुतस्य तीर्थकरस्य च कृतो भवति । कीर्तिश्च अवदाता सकलधरामण्डलव्यापिनी यथा भगवतः आर्यवरैस्येति । अधुना पञ्चकंव्याख्यानयति[भा.१७८२] संगहुवगह निजर सुयपज्जवजायमव्ववच्छित्ती।
पनगमिणं पुव्वुत्तंजेचायहितोपलंभादी ।। वृ- यत्पञ्चकं पूर्वमुक्ततदिदं तद्यथा-सङ्ग्रह उपग्रहो निर्जरा श्रुतपर्यवजातमव्यवच्छित्तिश्च । तत्र संग्रहः शिष्यादेस्तथाच श्रुतेशिष्यादयः संगृह्यन्ते । उपग्रहउपष्टम्भःसच श्रुतज्ञानादिप्रदानतः । निर्जरा ज्ञानावरणादिकर्मविनिर्जरणं । श्रुतपर्यवजातं प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धिः । अव्यवच्छित्तिस्तीर्थस्य । ये चात्महितोपलंभादय आत्महितोपलंभः परहितोपलंभः उभयहितोपलंगः एकाग्द्रं बहुमानं चेतितद्वा पञ्चकंप्रतिपत्तव्यम्।। [भा.१७८३] एवं ठियाणपालो आयरिओ सेस मासियं लहुयं ।
कम्पट्टिनीलकेसी आयसमुत्थापरे उभए ।।। वृ- एवं त्रयोदशदोषविमुक्ते त्रयोदशभिर्गुणैरुपेते क्षेत्रे कारणवसतः त्रयाणां वर्षासु स्थितानां द्वयोभिक्षार्थ विनिर्गमेतृतीयः पश्चात्पालो वसतिपालः आचार्यः स्थापनीयः । अथान्यंस्थापयति तत आह-शेषे आचार्यव्यतिरिक्तेवसतिपाले स्थाप्यमाने प्रायश्चित्तं मासिकं लघु । तथा यदितरुणंश्रमणं वसतिपालंपश्चात्स्थापयति,ततइमेस्वलिङ्गासेवनादिका दोषास्तद्यथा-आत्मसमुत्थाः परेपरसमुत्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 564