________________
नमो नमो निम्मल देसणस्स पञ्चमगणधर श्रीसुधर्मास्वामिने नमः
. -
-
३६/ व्यवहार-छेदसूत्रं-२
-
(सटीक)
तृतीयं-छेदसूत्रं [मूलम् + [स्वोपज्ञनियुक्तियुक्तं] सङ्ग्दासगणि विरचितं भाष्यं +मलयगिरि आचार्य विरचिता टीका)
(उद्देशकः - ४ उक्तः तृतीयोद्देशकः । सम्प्रतिचतुर्थ आरभ्यते । तत्रेदमादिसूत्राष्टकम्मू. (९५) नोकप्पइआयरियउवज्झायस्स एगानियस्स हेमंतगिम्हासुचरिए ।। मू. (९६)कप्पइआयरियउवज्झायस्स अप्पबिइयस्स हेमंतगिम्हासुचरिए ।। मू. (९७) नोकप्पइगणावच्छेइयस्सअप्पबिइयस्स हेमंतगिम्हासुचरिए ।। मू. (१८) कप्पइगणावच्छेइयस्सअप्पतइयस्स हेमंतगिम्हासुचरिए ।। मू. (९९) नोकप्पइआयरिंयंउवज्झायस्सअप्पबिइयस्सवासावासंवत्थए ।। मू.(१००)कप्पइआयरियउवज्झायस्सअप्पतइयस्सवासावासंवत्थए ।। मू. (१०१)नोकप्पइगणावच्छेइयस्सअप्पतइयस्स वासावासंवत्थए ।। म. (१०२) कप्पइगणावच्छेइयस्सअप्पचउत्थस्सवासावासंवत्थए ।। अधास्य सूत्राष्टकस्य कः सम्बन्धइतिसम्बन्धप्रतिपादनार्थमाह[भा.१७२५] एयदोसविमुक्को होइगणी भावतोपलिच्छन्नो ।
दव्वपलिच्छागस्स उपरिमाणठाइमंसुत्तं ।। वृ-एतेऽनन्तरंसतृतीयोद्देशकेयेदोषाउक्तास्तैरतैर्दोषैर्विमुक्तएतद्दोषविमुक्तोभवतिगणी आचार्य उपाध्यायो गणावच्छेदको वा भवति । स च नियमाद्भावतः परिच्छन्नः सूत्रार्थतदुभयोपेतः, द्रव्यपरिच्छदः परिवारो वस्त्रादिकंलक्षणसम्पन्नताच,तत्रपरिवारस्य द्रव्यपरिच्छदस्य परिमाणार्थमिदमादिम सूत्रसूत्राष्टकम् ।। पुनःप्रकारान्तरेण सम्बन्धकथनार्थमाह[भा.१७२६] आदिमसुत्ते दोन्नि विभणिया तइयस्स, इहपुनंतेसिं ।
___ कालविभागविसेसो, कत्थऽवे कत्थ वा तिन्नि ।। वृ-तृतीयस्योद्देशकस्यादिमे सूत्रे द्वावपि साधर्मिकौ विहरन्तावुक्तौ । तथा चादिसूत्रपाठः- “दो साहम्मियाएगतो विहरंति' इत्यादि ।इहपुनस्तयोर्द्वयोःकालविभागविशेषोभण्येत । यथाकुत्रकस्मिन् कालविशेषे द्वौ कल्पेते कुत्र वा त्रय इति कालविशेषविभागतो द्वित्र्यादिसाधुविहारकल्पाकल्पविधिग्रतिपादनार्थभिदं सूत्राष्टकम्, इह कालेऽपि वाच्ये सामान्यतः सप्तम्यर्थमात्रविवक्षायां त्रप्रत्ययो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org