Book Title: Agam Suttani Satikam Part 22 Vyavahara Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ व्यवहार - छेदसूत्रम् (२) व्यवहार-छेदसूत्रस्य विषयानुक्रमः पीठिका एवं उद्देशकः १...३ गताः भागः-२१, उद्देशकः ४...१० अत्र वर्तते पृष्ठाङ्क: मूलाङ्कः विषयः १५-१२६ उद्देशकः ४ -विहार मर्यादा - वर्षावास मर्यादा - सङ्घस्य सहवसनम् - गणाधिपति पदं - एकान्त विचरण ३२२ - वन्दन व्यवहार ३८३ पृष्ठाङ्कः मूलाङ्कः विषयः - आचार्य उपाध्याय पदप्रदान - वसती निवसनम् - राज्य परावर्तनम - मृतक व्यवस्था २०२/ उद्देशकः ८ - वसति वास : - शव्या - संस्तारक : १२४/ -स्थविराणामुपकरणम् - उपकरण-प्रदानं - अधिकपात्रस्य विधिः - आहार प्रमाणम् - २४८ उद्देशकः ९ - शय्यात्तरस्य आहारः - भिक्षु प्रतिमा - मोक प्रतिमा - अभिग्रहस्य त्रैविध्यम् उद्देशकः १० - भिक्षु प्रतिमा - व्यवहार - श्रमणपरिक्षा - आचार्यसम्बन्धीकथनं - शिष्य सम्बनधकथनं - शैक्ष सम्बन्धीकथनं - आगम अध्ययनकाल - वैयावृत्त्यं -१४७ | उद्देशकः ५ - निर्ग्रन्थ्याः विहार मर्यादा - निर्ग्रन्थ्याः वर्षावासः - निर्ग्रन्थ्याः प्रर्वतिनीपदं - आचारप्रकल्प मर्यादा - वैयावृत्त्यं - सर्पदंश चिकित्सा -१५९ | उद्देशकः ६ - मोहविजय एवं गवेषणा - अतिशय वर्णनम् - अल्पश्रुत - बहु श्रुत - प्रायश्चितसूत्र - ब्रह्मचर्यव्रत |-१८६ / उद्देशकः ७ • गणसम्बन्ध दीक्षा, विहार आदि - स्वाध्याय व वाचना | १५३ ४०६ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 564