Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 3
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२ - पृष्ठाङ्कः ४३ mamme |२ | प्रज्ञापनाउपाङ्गसूत्रस्य विषयानुक्रमः | [भाग:-१० प्रज्ञापनाउपाङ्गसूत्र-१ - पदानि-१.....१४ गतानि भागः-११ प्रज्ञापनाउपाङ्गसूत्र-२ - पदानि-१५.....३६ मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः |४१९-४३७ पदं-१५ इन्द्रियं द्वारं-३ इन्द्रियं उद्देशकः-१ द्वारं-४ कायः इन्द्रियस्यनामादि द्वारं-५ योगः उद्देशकः-२ द्वार-६ वेदं इन्द्रियस्यउपचयआदि द्वार-७ कषायः द्वादशाधिकारः द्वारं-८ लेश्या -४४१ पदं-१६ प्रयोगः द्वार-९ सम्यक्तव प्रयोगस्य पञ्चदशभेदाः द्वारं-१० ज्ञानं -४७० पदं-१७ लेश्या द्वारं-११ दर्शनं उद्देशकः-१ द्वारं-१२ संयतः समाहारादि सप्ताधिकारः द्वारं-१३ उपयोगः उद्देशकः-२ द्वारं-१४ आहारः लेश्यानाम् षड्विधत्वम् द्वारं-१५ भाषक: उद्देशकः-३ द्वारं-१६ परितः लेश्यापेक्षया उपपात द्वारं-१७ पर्याप्तः उद्वर्तन-ज्ञानं द्वारं-१८ सूक्ष्म उद्देशकः-४ द्वारं-१९ संज्ञी परिणामादि पञ्चदश द्वारं-२० भवसिद्धिकं अधिकाराः, लेश्यायाः द्वारं-२१ अस्तिकायः वर्ण-गन्ध आदि वर्णनम् द्वारं-२२ चरिमः उद्देशकः-५ -४९५/ पदं-१९ सम्यक्त्वं लेश्यायाः वर्णादि -५०८| पदं-२० अन्तक्रिया १०८ उद्देशकः-६ चतुर्विंशतिदण्डकापेक्षया मनुष्यापेक्षयालेश्या अन्तक्रियाकथन -४९४/ पदं-१८ कायस्थितिः ८५ -५२४ पदं-२१ अवगाहनासंस्थानं | ११९ द्वार-१ जीवः शरीराणाम् पञ्चविधत्वम्, द्वारं-२ गति तेषामवगाहना एवं संस्थान १०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 342