Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 63
________________ ६० समवायाङ्गसूत्रम्-२८/६२ लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्हो मास इति लघुद्विमासिकं २५ तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्धातनेन गुरूणामारोपणाअनुद्धातिकारोपणा २६, तथा यवतोऽपराधानापन्नस्तावतीनांतच्छुद्धीनामारोपणा कृत्स्नारोपणा २७तथा बहूनपरधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपः कर्म तेष्वेवान्तर्भाव शेषमारोप्यते यत्र सा अकृतनारोपणेत्यष्टाविंशतिः २८ । एतच्च सम्यग निशीथविंशतितमद्देशकादवगम्यम, अत्रैव निगमनमाह-एतावांस्तावदा- चारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तद्वयतिरेकेणापितस्योद्घातिकानु-द्घातिकरूपस्य भावात्,अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भावात, तथा एतावत्तावदाचरितव्यमित्यपि। तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यदन्यतरबध्नातीत्युक्तं, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति । नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानांतुस्थाने अष्टावन्या बन्धाति, एतदेवाह-एवं चेवे'त्यादि, नानात्वं-विशेषः । समवायः-२८ समाप्तः (समवायः-२९) मू. (६३) एगूणतीसइविहे पावसुयपसंगेणं प० तं० -भोमे उप्पाए सुमिणे अंतरिक्खे अंगेसरणेवंजणेलखणे, भोमे तिविहे प० तं०-सुत्तेवित्ती वत्तिए, एवं एकेक्वंतिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अन्नतिथियपवत्ताणुजोगे। आसाढे णं मासे एगूणतीसराइंदिआईराइदियग्गेणं प०, भद्दवएणं मासे कत्तिएणंमासे पोसेणंमासे फग्गुणेणं मासेवइसाहेणंमासे, चंददिणेणंएगूणतीसंमुहुत्ते सातिरेगेमुहत्तग्गेणंप० जीवेणं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ नामस्स नियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववज्जइ।। __इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसं पलिओवमाइं ठिई प०, अहे सत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणंएगणीसंसागरोवमाइंठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाई ठिई प०। __सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई प, उवरिममज्झिमगेवेज्जयाणं देवाणं जहन्नेणं एगूणतसं सागरोवमाइ ठिई प०, जे देवा उवरिमहेट्ठिमगेवेजयविमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाइं ठिई प०। तेणं देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एगूणतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइया भवसिद्धिजीवाजे एगूणतीसभवग्गहणेहिं सिन्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।। वृ. एकोनत्रिशत्तमस्थानकमपि व्यक्तमेव, नवरंनवेह सूत्राणि स्थितेः प्राक्, तत्र पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गः-तथाऽऽसेवनारूपः पापश्रुतप्रसङ्गः, स च पापश्रुता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204