Book Title: Agam Jyot 1972 Varsh 07
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala

View full book text
Previous | Next

Page 3
________________ ॥ श्री वर्धमानस्वामिने नमः ॥ પરમપૂજ્ય ગચ્છાધિપતિ પૂ આ. શ્રી. માણિકયસાગરસૂરીશ્વરજી ભગવંતની મંગળ-પ્રેરણાથી ધ્યાનસ્થ સ્વ. પૂ. આગમાદ્વારક આચાર્યશ્રી આનંદસાગરસૂરીશ્વરજી ભગવંતના તાત્ત્વિક વ્યાખ્યાનાદિ સાહિત્ય પીરસતું શ્રી આગમાદ્વારક ગ્રંથમાળાનું માણુવાન પ્રકાશન. कत्थ अम्हारिसा पाणी, दूसमादोसदूसिया । हा ! अणाहा ! कहं हुंता, जई ण हूंतो जिणागभो ? ॥ ⭑ प्रकाशितं जिनानां यै - मतं सर्वनयाश्रितम् । चित्ते परिणतं चेदं येषां तेभ्यो नमोनमः २ ॥ ⭑ गीतार्थाय - जगज्जन्तु — परमानंददायिने । गुरवे भगवद्वर्म — देशकाय नमोनमः ॥ प्राकृत-गुभराती - मराठी-संस्कृत-हिंदी-अंग्रेल-भाषाभां કાં પૂ. શ્રી. આગમેદ્દારક આચાર્યદેવની સ્તુતિ सिद्धौ भाणुदंगे वरसुयभवणा शैक्षताभ्रागभाना स्थाप्या जैनागमाचा निरवधि प्रसरासाठी केले सुयत्ना । पक्षं पद्म या ये हिततनुममता आखरीकालमें भी, ऐसे श्रीसागरानंद मुनिपति जिन्हें MOST GAIN ACCLOMATION ⭑ सम्यक् तत्वोपदेष्टारं, शास्त्रेदम्पर्यबोधकम् । कान्तं दान्तं सदा शान्तं गच्छेशं प्रणमाम्यहम् || जिनाज्ञा परमो धर्मः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 260