Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 5
________________ AAR पतर्विध- कई, पत्य कूवः दिईतो, जथा नवनगरसंनिवेसादिसु कोई पभूपजलामावतो तोहाविपरिगता तदपनोदार्थ कूर्व खणंति, तेसि || लोकपद व्याख्या विस्तव जदिवि तण्हादीया वति मविककदमादीहि य मइलिज्जंति तथापि तदुपनवपाणिएण सेसि सहादीया सो य मलो पुष्वगो | चूणौँ ४य फिइंति, सेसकालं च ते तदने यसत्ता सुहमागिणो भवन्ति, एवं दव्यत्यये जदिवि असंजमो तहावि ततो देव सा परिणामसुद्धी मालिका असंजोअग्जितं अण्णं च णिरक्सेस खरतित्ति, तम्हा विरताविरताण एस दवत्थओ जुत्तो, सुमाणुबंधी पभूततरनि- है। ज्जराफलो इतिकातूण इति । एवं नामनिप्फण्णो गतो ॥ इदाणि सुत्तालावगनिष्फणो निक्खेचो पसलक्खणोनि न निक्षेप्पति लाघवत्थं, ततिए अनुयोगदारे निक्खिप्पिहिति । इदाणि अणुगमो, निज्जुसीअणुगमो जहा हेवा विमासा, सुत्ताणुगमे सुत्तं ५ अणुगंतवं अक्खलितं एवमादि, तत्व संहिता य. मिलोगो. तस्थ संहिता लोयस्सुज्जोयगरे, धम्मतित्थंकरे जिणे | अरहते किहस्सामि, चउषीसंपि केवली ॥१॥ al एतस्स सुत्सस्स आदाणपदेणं लोउज्जोतकरोतिनाम मण्णति । इदाणिं पदच्छेदः-लोक इति पदं १ उज्जोय इति पयंर कर इति पदं३ | धम्म इति पदं तित्थगर इति पदं५ जिण इति पदं६ अरहंत इति पदं७ कित्ताइस्सामिति पदं८ पउबीसीत पई९ अपित्ति पद१० केवलित्ति पदं११ एगारसपदं सुतं । इदानि पदार्थ:-'लोकदर्शने' लोक्यत इति लोका, 'धुति दीप्ती 'धू धरणे तस्य मत्प्रत्ययांतस्य रूपं धर्म इति, दुर्गतिप्रसृतान् जीवान्यस्माद्धारयते ततः। पत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥ तृ प्लवनतरणयोः ॥ ३ ॥ त्रिीमर्चा अर्थयुक्तं तीर्थ, 'इक करणे' 'जि जये''पई योग्यत्वकीर्तनसंशन्दने चतुब्बीसति संखा, अपि पदार्थसमावने, केवल: प्रतिपूर्णत्वे ।। लोको पंच अस्थिकाया तस्स उज्जो करेतीति प्रकटनं करेतीति प्रकाशयतीत्यर्थः तत्तथा, धम्मपहाणो तित्यगरेत्ति RECSAACCASSASTE

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 328