Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 14
________________ चतुर्विंशतिस्तव चूण ॥ १२ ॥ गमनोच्छेदनेषु, तिविधातो तातो मुक्का, तेण उत्तमा । को तमो : मिच्छतवेदणिज्जं ॥ ११०४ ॥ अहवा तमो-संसारो ताओ उम्म्मुक्का तेण उत्तमा, जांघातितो वा तमो यैस्ते उत्तमाः, सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिषरमुत्तमं किंतु । आरोग्गं मोक्खो, बोधिलाभ:- प्रेत्यधर्मावाप्तिः, सो बो लामो समाधिवरमुत्तमः तं देतु, दध्वसमाधी यमुद्धियं दब्बं यं वा सुसंगोवितं भावसमाधिनाम यो रागहोसेहिं नावहीरति, मर| शकाले षा मग्गमारूढो न ओरुमति, ज्ञानसेढीओ वा ण पल्हत्थति, सो तस्स समाधीए बरो, तस्सवि अणेगाई तारतम्माई तेण उत्तमग्गहणं. आह- किं ते पसीदंतिः, जेण तुमे मण्णह तित्थगरा मे पसीदंतु, तहा आरोग्णवाहिलाभं समाधिवरमुत्तमं च मे देतु, किं जुडु णिदाणमेतं १, णु इति वितके, किमिदं निद्राणं न कीरति उच्यते- विभासा एत्य भवति । तंजहा - भासा असचमोसा• ॥ ११०३ ॥ सा असचामोसा दुवालसविहा जा सा जायणी सा एसा साधू संसारविमोक्खणं मग्गंति, ण हु वीणपेज्जदोसा दन्ति समाधिं च बोधिं च । आह-अदि न पसदंति न वा देति तो किं नक्कारो कीरति १, उच्यते - जथा अग्णी न वसति न वा देति तहवि जो सीतपरीगतो सो अक्लियति, सो य सकज्जं निम्काएति, एवं क्षेत्रि खीणरागदोसमोहा न किंचिव देन्सि, न वा संति, जो पुण पणमति सो इच्छितमत्थं लमति, उक्तं च- "चंद्रं द्रष्ट्वा यथा तोर्य ०" लोकः, अवि प जं तेहिं वालब्धं ॥ ११०७ ॥ तेहिं तिभिषि आरोग्गादीना लामा लन्मंति, जम्हा एतेसिं एते गुणा तेण परमा भत्ती कातव्वा । उक्तं च-भसीए जिणबराणं० ॥ ११०८ ॥ अहवा कहं तेर्सि अरुसंतानषि आरोग्नादीणि पाविज्जति १, भण्णतिभतीए जिणवराणं विज्जति पुरुषसंचिता कम्मा । ततो अत्था सिज्जांति, जथा लोके आयरिवानं नमोक्कारेणं मसीए ट पोषिलाभप्रार्थना ॥ १२ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 328