Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 11
________________ चूर्णी तेज बुच्चति ॥११-३६॥१०८७१ जहा नमोकारनिज्जत्तीए । इदाणिं कित्तपिस्सामित्ति, कित्तोमि कित्तणिज्जे लोक ११-३१।१०८८।। कस्स ?- सदेवासुरमयस्स लोगस्स, फिीमति ?- दसगणाणचरिचे तयो विणको बजेण दंसितो, अतस्ते । चतुर्विश पूज्या इत्यर्थः । ते का?, उच्यन्ते-चउनीस,अपिसन्दो सम्वेसि एतड्मणवत्वं पारदति । इयाणि केवतिति,कम्हा ते केवली, तीर्थककातिस्तव ★ तत्व भावा-कसिणं केवलकप्पं०५११-३८॥१०९०॥ मान्वये वाणिं चालणा,आह-लोग उज्जोति अलोग न उज्जोतेति,उच्यते-(लोए)उज्मोतो,जीवाः संसाधिकारे मग्गा तेषां मोक्षो-11 ॥९॥ पदेशनं उज्जोतो, अलोगे णस्थि जीवा मो वा अजीपा तत्र किसजाएंतु, अहया लोक उज्जोतकरा इति पठितव एवं पाठो PISस्तु, लोक उद्योतफरा इति अवधिः असर्प एवापित, वेन लोकस्य अन्तो घर परिसत्त्वाव, अलोकाकाशं न इष्टमित्यापत्तितः, आचार्य आह- लोकस्त्वया न ज्ञायते, लोको नाम पंचास्तिकावात्मका, एतावति च शेवानि, योऽसावाकाशस्निकायः स संपूर्षा लोके, लोके तु तस्य देशः प्रदेशाध, तेन सूक्तं पंचास्तिकाया लोकर,तेन शोमनः पाठः लोकोद्योतकरा इति, एवं सम्वविसेसणार्य | साफलं उपमुज्ज विभामितव, के त जे कित्तणिजा केवलनाणी वत्ति त मागितव्या, से इमे उसमादीमा बमाणपज्जवसाया। दामि तेसि सतगुणकित्तणा कानन्या, सा य सेनगुणकित्तणा सामण्यलालणसिद्धा य विशसलक्तणसिद्धा य, सा महंतीर मत्तीए भण्णति, सामान्य लक्षण- वृष उद्बहने, उवढं तेन मगरता जगत्संसारमग तेन ऋषभ इति, सर्व एव भगवंतो जमदु हन्ति अतुलं नाणदंसणचरितं वा एते सामण्णं वा, विमेसो ऊरुतु दोसुवि भगवतो उसमा ओपरासहा तेण निबत्तवारसाहस्स बाचं कसं उनमोनि, किंर पढम उसमो महासुविणे दिडो, सेवाणं मातीहिं पढम मतो १ अजिनोति अबितो परीसहोवस XXXSHRA

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 328