Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02 Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 6
________________ चतुर्षिश-18 लोकपद ध्यास्या धम्मतित्थगरा तान्, तथा रागदासजमान्जिा: सान्, के ते एवंभूता १- अरहंता- असोगादिपाडिराजा अरिहंतीति ते विस्तव अर्हन्तः तान्, कीर्तयिष्यामि- संशब्दयिष्यामि, वेन तदुत्कीर्तनावश्यकस्य करणाभ्युपगमं दर्शयति, केचिए ?-चउब्वसिंपि, चूर्णी पुनरपि किंविशिष्टा: १. केवली, केवलाषि-संपुष्पाणि गाणदारसनचरणाणि वेति ते केवली ताम् । इदाणि पदविगाहो। ॥४॥ यत्व समासो तत्थ कातव्यो । एत्य वाब सुलफासित। मणामो। चालणापसिद्धीओवि मण्णिदिति । वस्य पढमं पदं लोक इति, तस्स अट्ठविहो निक्खवो नाम ठवणा इविएवेत्ते काले भवे प भावे य । पज्जबलोए य०॥ ११ ॥७॥ १०६८॥ नामढवणाओ मयामो दख्खलोगे जीवमजीचे ॥१॥८॥ तस्य य काणि य इदिएहि लोक्कति कापि य इंदियचतिरित्तणं णाण अहवा पच्चक्सादीहिं पमाणेहिं । जीवा कहं ! लोक्यन्त ?, लिंगैः, प्राणापाननिमेषोन्मेषजीवनमनोगतींद्रियान्तरविकारसुदुस्खेच्छा देषो प्रयत्नशे| त्यात्मलिंगानि, सामान्य वा लक्षणं उपयुक्तवान् उपयुज्यते उपयोक्ष्यते इति च जीषः, सद्विपरीतेन लक्षणेन अजीवा लोक्यते, तत्र जीवा दुविहारूची अरुवीय, रूबी संसारी अरची सिद्धा । देवेग मंते ! महिडीए (क)पुण्यामेव रूपी मवित्ता पच्छा अरूबी मवित्तए' आलाधमा माणितच्चा । अजीवा दुबिहा रुवी पोग्गला अरूवी तिण्णि, जीवा रूपी सपदेसावकालादेसणं नियमा सपदेसा लद्विआदेसेणं सपदेसा वा अप्पदेसा बा, अरूवी कालादेसेणवि लदिजादेसेणषि सप्पदेसा वा अपदेसा वा अरूपी वा है रूबी वा, बउब्धिहो-दन्नओ सेचओ कालो मावओ, दन्बो परमाणू. अपदेसो सेसा सपदेसा, सेतो रगपदेसोगाढो अप देसी सेसा सपदेसा, कालओ एकसमसाहितिओ अपदेसो सेसा सपदेसा, मावतो एगगुणकालमओ अपदेसो सेसा सपदेसा, अहवा SEXKAHANEPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 328