Book Title: Agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinbhadragani Kshamashraman, Punyavijay
Publisher: Babalchand Keshavlal Modi

View full book text
Previous | Next

Page 201
________________ ૨૮ર स्वोपज्ञभाष्ययुतं [गाथा पडिवज्जते वीसग्गसो कह देसूणा दो सया भवंति ? वीसाए परेण वि एयमग्गं, पव्वज्जा० सिलोगा ३। वाससयाउया मणुस्सा जम्मातो, सेसं तहेव सव्वं ॥ तत्थ जे उसभसामिस्स तित्थे पुव्वसतसहस्सा ते देसूणा दो पुषकोडी भवंति । कहं ? अहवासपरियातो, सिलोगा ३। ते पुवकोडिआउया मणुस्सा जम्माओ ८ पव्वइता,२९वासाए दिठिवाओ व समप्पति, सो उसभसामिकालपडिवण्णो, एसा एगा पुनकोडी देसूणा । एयस्स मूले एवं च अण्णो पडिवजति तस्स वि [एगा पुचकोडी देसूणा । एवं] देसूणाओ दो पुवकोडीओ । एतस्स अण्णा मूले ण पडिवज्जति । उसभसामिस्स आउयं ८४ [ लक्खपुव्वाणि ।] आपुच्छिऊण अरहते, मग्गं देसिंति ते इमं । पमाणाणि य सवाणि, मग्गहे य बहुविहे ॥२१२६॥ उवहीगमणप्पमाणाणि, पुरिसाणं च जाणि । दव्वं खेत्तं च कालं च, भावं अण्णे य पज्जवे ॥२१२७।। संसट्टमाइयाणं, सत्तहँ एसणाण तु । आदिल्लाहिं दोहिं तु, अग्गहो गह पंचहि ॥२१२८॥ तत्थ वि अण्णयरीए, एगीए अभिग्गहं तु कातूणं । उवहिणो अग्गहो दोसु, इयरो एगतरीय तु ॥२१२९।। अइरुग्गयम्मि सूरम्मि, कप्पं देसेन्ति ते इमं । आलोइयपडिक्कंता, ठावयंति तयो गणे ॥२१३०॥ सत्तावीसं जहण्णेणं, उक्कोसेणं सहस्ससो। णिग्गंथसूरा भगवंतो, सव्वग्गेण वियाहिया ॥२१३१॥ सयग्गसो य उक्कोसा, जहण्णेण ततो गणा। गणो य णवगो बुत्तो, एमेया पडिवत्तीओ ॥२१३२॥ एग कप्पट्ठियं, कुज्जा, चत्तारि पारिहारिया । अणुपारिहारिया चेव, चतुरो एतेसि दावए ॥२१३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243