Book Title: Agam 06 Nayadhammakahao Angsutt 06 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० नायापम्मकहाओ - 9/1१६/१७६ रायहाणीओ पउपनामस्स रपणा भवणाओ हस्थिणाउरं] साहराहि तुम णं देवाणुप्पिया मम लवणसमुद्दे पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छहं रहाणं मग्गं वियराहि सयमेव णं अहं दोवईए कूवं गच्छामि तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ पंचहि पंडवेहि सद्धिं अप्पछट्टप्स छण्हं रहाणं लवणसमुद्दे मग्गं चियरइ तए णं से कण्हे वासुदेवे चाउरंगिणिं सेणं पडिविसनेइ पडिविसजेत्ता पंचहि पंडवेहि सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुदं मझमझेणं वीईग्यइ वीईवइत्ता जेणेव अवरकंकारायहाणी जेणेव अवरकंकाए रायहाणीए अगुजाणे तेणेव उवागच्छइ उवागछित्ता रहं ठवेइ ठवेत्ता दारुवं सारहिं सद्दायेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया अवरकंकं रावहाणि अनुप्पविसाहि अनुप्पविसित्ता पउमनाभस्स रणणो वामेणं पाएणं पायपीदं अकमित्ता कंतागेणं लेहं पणामेहेि पणामेत्ता तिवलियं भिउडिं निडाले साहट्ट आसस्ते रुडे कुविए चंडिक्किए मिसिभिसेमाणे एवं वयाहि-हंभो पउमनाभा अपस्थियपत्थिया दुरंतपंतलखणा हीणपुण्णवाउद्दसा सिरि-हिरि-धिइ-कित्ति-परिवजिया अज न भवसि किण्णं तुम न याणप्ति कण्हस्स वासुदेवस्स भगिणि दोयई देविं इहं हब्बमाणेमाणे तं एवमवि गए पञ्चप्पिणाहिणं तुमं दोबई देवि कण्हप्स वासुदेवरस अहव णं जुद्धसजे निगच्छाहि एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्टे दोवईए देवीए झूवं हव्वमागए तए णं से दारूए सारही कण्हेणं वासुदेवणं एवं वुत्ते रामाणे हद्वतुट्टे पडिसुणेइ पडिसुणेता अवरकंकं रायहाणि अनुपविसइ अनुपविसित्ता जेणेव पउमनाभे तेणेव उवागच्छइ उवाछित्ता करयल परिगहियं सिरसावत्तं मत्स्थए अंजलि कटु जएणं विजणं वद्धाबेइ बद्धावेत्ता एवं धचासोएस णं सामी मम विणयपडेिवती इना अन्न मम सामिस्स समुहाणत्ति त्ति कटु आमुरुते वामपाएणं पायपीटं अक्कमइ अरुकमित्ता कुंतगोणं लेहं पणामेइ पणामेत्ता [तिलिभिउडिं निडाले साहट आसुरुत्ते रुवे कुविए चंडिकिकए मिसिमिसेमाणे एवं वयासी-हंभो पउमनाभा अस्थिवपत्थिया दुरंतपतलखगा होणपुत्र-चाउद्दसा सिरि-हिरि-धिइ-कित्ति-परिवाञ्जया अञ्ज न भवसि किण्णं तुम नयाणासि कण्हास वासुदेवस्स भगिणिं दोवइं देवि इहं हव्बमाणमाणे तं एवमावे गए पञ्चप्पिणाहि णं तुमं दोबइं देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसग्ने निग्गच्छाहि एस णं कण्हे वासुदेव पंचाहें पंडवेहिं सद्धि अप्पछट्टे दोचईए देवीए कूयं हबमागए तए णं से पउमनामे दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते रुटे कुविए] चंडिक्किए मिसिमिसेमाणे तिवलिं भिउड़ि निडाले साहट्ट एवं वयासी-नप्पिणामि णं अहं देवाणुप्पिया कण्हस्स वासुदेवस्स दोबई एस णं अहं सवमेव जुझसजे निगच्छामि त्ति कट्ट दारुयं सारहिं एवं बयासी केवलं भो रायसत्येसु दूए अवझे त्ति कट्ट असक्कारिय असम्माणिय अवदारेणं निछुभावेइ तए णं से दारुए सारही पउमनाभेणं रण्णा असककारिय [असम्माणिय अवदारेणं] निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छड़ उवागच्छित्ता करयल जाय चन्द्रावेता कण्हं वासुदेवे एवं वयासी-एवं खलु अहंसापी तुब्भं वयणेणं अवरकंकं रायहाणिं गए जाव अवदारेणं निशुमावेइ तए णं से पउमनाभे बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयाप्ती-ख्रिप्पामेव भो देवाणुप्पिया आभिसेक्कं हत्थिरयणं पडिकपेह तवाणंतरं च णं छेयावरिय-उबदेस-मइ-कप्पणाविकप्पेहि मणिउणेहिं रज्जल-नेवस्थि-हत्य-परिवत्यियं सुसजें जाव आभिसेक्कं हस्थिरयणं पडिकप्पेइ पडिकप्पेत्ता) उवणेति तए णं से पउमनाहे सण्णद्ध[बद्ध-वप्मिय-कवए उप्पीलियसरासण-पट्टिए पिणद्ध-गेविने आविद्ध-विमल-वरबिंध-पट्टे गहि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182