Book Title: Agam 04 Samvao Chauttham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
एए अण्णे य एवमादित्थ वित्थरेण य नायाधम्मकहास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्ठायए छटे अंगे दो सुअक्खंधा एगणतीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता तं जहा- चरित्ता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच-पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच-पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच-पंच अक्खाइयउवक्खाइ-यासयाइं-एवामेव सव्वावरेणं अद्धट्ठाओ अक्खाइय-कोडीओ भवंतीति मक्खायाओ एगणतीसं उद्देसण काला एगणतीसं समद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं प0 संखेज्जा अक्खरा जाव चरण-करण-परूवणया आघविज्जति0, सेत्तं नाया-धम्मकहाओ ।
[२२३] से किं तं उवासगदसाओ? पइण्णग समवाओ
(७)उवासगदसास् णं उवासयाणं नगराइं उज्जाणाई चेइआई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायकिया धम्मकहाओ इहलोइयपरलोइया इढिविसेसा उवासयाणं च सीलव्वय-वेरमण-गण-पच्चक्खाण-पोसहोववास-पडिवज्जणयाओ सयपरिग्गहा तवोववहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सकुलपच्चायाई पण बोहिलाभो अंतकिरियाओ य आघविज्जंति, उवासगदसाणु णं उवासयाणं रिद्धिविसेसा परिसा वित्थर-धम्मसवणाणि बोहि-लाभ-अभिगम-सम्मत्तविसुद्धया थिरत्तं मूलगुणउत्तरगुणाइयारा ठिइविसेसा य बहुवि-सेसा पडिमाभिग्गहग्गहण-पालणा उवसग्गाहियासणा निरुवसग्गा य तवा य विचित्ता सील-व्वय-वेरमणगुण-पच्चक्खाण-पोसहोववासा अपच्छिममारणंतियाऽयसलेहणा-झोसणाहिं अप्पाणं जह य भावइत्ता बहुणि भत्ताणि अणसणाए य छेयइत्ता उववण्णा कप्पवरविमाणुत्तमेसु जह अनुभवंति सुरवरविमाणवरपोंडरीएस सोक्खाइं अणोवमाइं कमेणं भोत्तूण उत्तमाइं तओ आउक्खएणं चुया समाणा जह जिणमयंमि बोहिं लक्षुण य संजमुत्तमं तमरयोघ विप्पमुक्का उति जह अक्खयं सव्वदुक्खमोक्खं,
एते अण्णे य एवमाइअत्था वित्थरेण य उवासगदसास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगट्ठयाए सत्तमे अंगे एगे सयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं संखेज्जाइं अक्खराइं जाव एवं चरण-करण-परूवणया आघविज्जति0, सेत्तं उवासगदसाओ ।
[२२४] से किं तं अंतगडदसाओ?
(८) अंतगडसास् णं अंतगडाणं नगराई उज्जाणाई चेइयाई वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइय-परलोइया इढिविसेसा भोगपरिच्चाया पव्वज्जाओ सयपरिग्गहा तवोवहाणाई पडिमाओ बहविहाओ खमा अज्जवं मद्दवं च सोअं च सच्चसहियं सत्तरसविहो य संजमो उत्तमं च बंभं आकिंचणया तवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताणं य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयंमि जह केवलस्स लंभो परयाओ जत्तियो य जह पालिओ मुणिहिं पायोवगओ य जो जहिं जत्तियाणि भत्ताणि छेयइत्ता अंतगडो मुनिवरो तमरयोधिप्पमुक्को मोक्खसुहमनुत्तरं च पत्ता एए अण्णे य एवमाइअत्था वित्थारेणं परूवेई,
अंतगडदसास् णं परित्ता वायणा संखेज्जा अनओगदारा जाव संखेज्जाओ संगहणीओ, से णं अंगठ्ठयाए अट्ठमे अंगे एगे सयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस
[दीपरत्नसागर संशोधितः]
[61]
[४-समवाओ]
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b6e9e397839843dbf13f87c07490ea8839a7b186c93bbb0f7c8104955aa121a8.jpg)
Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81