Book Title: Agam 04 Samvao Chauttham Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
[२२८] से किं तं दिद्विवाए?
(१२)-दिद्विवाए णं सव्वभावपरूवणया आघविज्जति, से समासओ पंचविहे पन्नत्ते तं जहा- परिकम्मं सत्ताई पव्वगयं अन्ओगे चूलिया ।
से किं तं परिकम्मे? परिकम्मे सत्तविहे पन्नत्ते तं जहा- सिद्धसेणिया परिकम्मे मणस्ससेणिया परिकम्मे पट्ठसेणिया परिकम्मे ओगाहणसेणिया परिकम्मे उवसंपज्जणसेणिया परिकम्मे विप्पजहणसेणिया परिकम्मे चुयाचुयसेणिया परिकम्मे
से किं तं सिद्धसेणियापरिकम्मे? सिद्धसेणियापरिकम्मे चोद्दसविहे पन्नत्ते तं जहामाउयापयाणि एगट्ठियपयाणि पादोहपयाणि आगासपयाणि केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धावत्तं, सेत्तं सिद्धसेणियापरिकम्मे । पइण्णग समवाओ
से किं तं मणुस्ससेणियापरिकम्मे? मणुस्ससेणियापरिकम्मे चोद्दसविहे पन्नत्ते तं जहा- ताई चेव माउयापयाणि जाव नंदावत्तं मणस्सावत्तं, सेत्तं मणस्ससेणिया परिकम्मे अवसेसा परिकम्माई पुट्ठाइयाई एक्कारसविहाई पननत्ताई । इच्चेयाई सत्त परिकम्माई छ ससमइयाणि सत्त आजीवियाणि छ चउक्कणइयाणि सत्त तेरासियाणि एवामेव सपव्वावरेणं सत्त परिकम्मई तेसीति भवंतिति मक्खायाई सेत्तं परिकम्मे ।
से किं तं सत्ताइं?, सत्ताइं अट्ठासीतिभवंतीतिमक्खायाइं तं जहा- उज्जगं परिणयापरिणयं बहुभंगिय विजयचरियं अनंतरं परंपरं समाणं संजूहं भिण्णं आहच्चायं सोवत्थियं घंट नंदावत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूयं दुआवत्तं वत्तमाणुप्पयं समभिरूढं सव्वओभदं पण्णासं दुपडिग्गहं इच्चेयाइं बावीसं सत्ताइं छिण्णछेयनइयाणि ससमयसुत्तपरिवाडीए इच्चेयाइं बावीसं सुत्ताई अछिण्णछेयणइयाणिं आजीवियसत्तपरिवाडीए, इच्चेयाई बावीसं सत्ताई तिकनयाणि तेरासियसत्तपरिवाडीए, इच्चेयाई बावीसं सत्ताई चउक्कनइयाणि ससमयसत्तपरिवाडीए, एवामेव सव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खायाणिं, सेत्तं सुत्ताई ।
से किं तं पुव्वगए? पुव्वगए चउद्दसविहे पन्नतते तं जहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिणत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विज्जाणप्पवायं अवंझं0 पाणाउं0 किरियाविसालं लोगबिंदसारं
उप्पायपुव्वस्स णं दस वत्थू चत्तारि चुलियावत्थू पन्नत्ता अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू, वारस चूलियावत्थू पन्नत्ता वीरियस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थू पन्नत्ता अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलिया वत्थू पन्नत्ता नाणप्पवायस्स णं पुव्वस्स सोलस वत्थू पन्नत्ता कम्मप्पवायस्स णं पव्वस्स तीसं वत्थू पन्नत्ता पच्चक्खाणस्स णं पव्वस्स वीसं वत्थू पन्नत्ता विज्जाणुप्पबायस्स णं पुव्वस्स पनरस वत्थू पन्नत्ता अवंझस्स णं पुवस्स बारस वत्थू पन्नत्ता पाणाउस्स णं पुव्वस्सं तेरस वत्थू पन्नत्ता किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पन्नत्ता लोयबिंदुसारस्स णं पव्वस्स पणवीसं वत्थू पन्नत्ता ।
[२२९] दस चोद्दस अट्ठारसेव वारस दुवे य वत्थूणि ।
सोलस तीसा वीसा पन्नरस अनुप्पवायंमि ।। [२३0] बारस एक्कारसमे वारसमे तेरसेव वत्थूणि ।
[दीपरत्नसागर संशोधितः]
[64]
[४-समवाओ]
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4cb4d2f7a2fdb7eff03bc5755457999a8a988ae2af9f0fd50b47054907da3eb7.jpg)
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81