Book Title: Agam 02 Ang 02 Sutrakrutang  Sutra Suyagado Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 263
________________ तइयं अज्झयणं (आहारपरिण्णा) उब्भिज्जमाणे इत्थि वेगया जणयंति, पुरिसं वेगया जणयंति, गपुसगं वेगया जणयति । ते जीवा डहरा समाणा वाउकायमाहारेति, अणुपुवेणं वुड्डा वणस्स इकायं तसथावरे य पाणे-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुम्वति । परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति ?] । अवरे वि य णं तेसिं णाणाविहाणं भयपरिसप्पपंचिदियथलचरतिरिक्खजोणियाणं गोहाणं ण उलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खाराणं घरकोइलियाणं विस्संभ राणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जाहाणं चाउप्पाइयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया जाणाविहसरीरपोग्गलविउविया। ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ।। खहचरस्स आहार-पदं ८१. अहावरं पुरक्खायं–णाणाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं', तं जहा–चम्मपक्खीणं लोमपक्खोणं समुग्गपक्खीणं विततपक्खीणं । तेसि च णं अहावीएणं अहावगासेणं इत्थीए "पुरिसस्स य कम्मकडाए जोणिए, एत्थ णं मेहुणवत्तियाए णामं संजोगे समुप्पज्जइ । ते दुहओ वि सिणेहं संचिणंति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउम॒ति । ते जीवा माउओयं पिउसुक्कं तदुभय-संसट्ठ कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति । तओ पच्छा जं से माया णाणाविहाओ रसवईओ आहारमाहारेति, तओ एगदेसेणं ओयमाहारेति । अणुपुब्वेणं वुड्डा पलिपागमणुपवण्णा, तओ कायाओ अभिणिवट्टमाणा अंडं वेगया जणयंति, पोयं वेगया जणयंति । से अंडे उब्भिज्जमाणे इत्थि वेगया जणयंति, पुरिसं वेगया जणयंति, णसगं वेगया जणयंति । ते जीवा डहरा समाणा माउगायसिणेहमाहारैति, अणुपुव्वेणं बुड्डा वणस्सइकायं तसथावरे य पाणे-ते जीवा आहारेति पुढविसरीर' 'आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं । णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं ° संतं [सव्वप्पणत्ताए आहारेंति ?] । १. सं० पा०-गोहाणं जाव मक्खायं । २. खचर ° (क)। ३. सं० पा०—जहा उरपरिसप्पाणं नाणतं० । ४. पुवेणं च णं (क)। ५. सं० पा०—पुढविसरीरं जाव संत। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365