Book Title: Agam 02 Ang 02 Sutrakrutang  Sutra Suyagado Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 297
________________ सत्तम अज्झयणं (णालंदइज्ज) संसारिया खलु पाणा- तसा वि पाणा थावरत्ताए पच्चायति । थावरा वि पाणा तसत्ताए पच्चायति । तसकायाओ विप्पमच्चमाणा सव्वे थावरकायंसि उववज्जति । थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जति । तेसि च णं तसकायंसि उववण्णाणं ठाणमेयं अघत्तं । ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरद्विइया । ते बहुयरगा पाणा जेहि समणोवासगस्स सुपच्चक्खायं भवइ । ते अप्पयरगा पाणा जेहि समणोवासगस्स अपच्चक्खायं भवइ । से महया तसकायाओ उवसंतस्स उवट्रियस्स पडिविरयस्स जं णं तुब्भे वा अण्णो वा एवं वयह-"णत्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते"। अयं पि 'भे उवएसे" णो णेयाउए भवइ । समणदिद्वैत-पदं १७. भगवं च णं उदाहु णियंठा खलु पुच्छ्यिव्वा-आउसंतो! णियंठा ! इह खल संतेगइया मणुस्सा भवंति । तेसिं च णं एवं वृत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्ता, एएसि णं आमरणंताए दंडे णिक्खित्ते । जे इमे अगारमावसंति, एएसि णं आमरणताए दंडे णो णिक्खित्ते । 'केई च णं समणे" जाव वासाइं च उपंचमाइं छद्दसमाइं अप्पयरो वा भुज्जयरो वा देसं दूइज्जित्ता 'अगारं वएज्जा ? हंता वएज्जा। तस्स गं तमगारत्थं वहह्माणस्स' से पच्चक्खाणे भग्गे भवइ ? णेति । एवमेव समणोवासगस्स वि तसेहिं पाणेहि दंडे णिक्खित्ते, थावरेहि पाहि दंडे णो णिक्खित्ते । तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भग्गे भवइ । सेवमायाणहणियंठा ! सेवमायाणियव्वं ।।। १८. भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा-आउसंतो! णियंठा ! इह खल गाहावइणो वा गाहावइपुत्ता वा तहप्पगारेहिं कुलेहिं आगम्म धम्मस्सवणवत्तियं उवसंकमेज्जा? हंता उवसंकमेज्जा। १. जण्णं (क); जम्मि (क्व) । २. भेदे से (क, ख) ३. केसि (क, ख); अशुद्धं प्रतिभाति, केचन श्रमणाः (वृ)। ४. अगारमावसेज्जा (ख, वृ)। ५. तं गारत्थं (क); गृहस्थं (ख)। ६. ८. वहेमाणस्स (क)। ७. णोति (ख)। ६. सेएव० (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365