Book Title: Agam 02 Ang 02 Sutrakrutang  Sutra Suyagado Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 359
________________ वंदामि अज्जधम्मं च सुव्वयं सीसलद्धिसंपन्न । जस्स निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥६॥ हत्थं कासवगोतं धम्म सिवसाहगं पणिवयामि । सीहं कासवगोतं धम पि य कासवं बंदे ॥७॥ सुत्तत्यरयणभरिए खमदममद्दव गुणेहि संपन्ने । देविडिढखमासमणे कासवगोत्ते पणिवयामि ॥ ॥२२३॥ कल्पभाष्ये समवसरणवक्तव्यता--- गाथा १९७७-१२१७ वृहत्कल्पसूत्र, भाग २, पृ० ३६६-३७७ आवश्यकनियुक्ती समवसरणवक्तव्यता---गा० ५४५-६५८ आवश्यकनियुक्तिमलयगिरीया वृत्ति, पत्र ३०१-३३६ वाचनान्तर [आयारचूला १५॥३५ के पश्चात् प० २४०] स्थानाङ्गसूधे महापद्मप्रकरणे (६२) वृत्तिकारप्रदर्शिते वाचनान्तरे "कंसपाईव मुक्कतोए जहा भावणाए जान सुहुपहुयास गेति व तेयसा जले।” इति पाठे आया रचूलाया भावनाध्ययनस्य समर्पणं सूचितमस्ति। वृत्तिकृता श्रीमदभय देव (रिणाऽपि एत। संवादि समुल्लिखितम्-"यया भाबनायामाचाराद्वितीयश्रुतस्कन्ध-पञ्चदशाध्ययने तथा अयं वर्णको व.'च्य इति भावः, कियदरं यावदित्याह-'जाव सुहुये' त्यादि" (वृत्ति, पत्र ४४०)। औपपातिकसूत्रे (सूत्राङ्क २७, वृत्ति पृष्ठ ६६) “वरमाणपदानां च भावनाध्ययनायुक्ते इमे संग्रहगाथे-- कसे सखे जीवे, गयणे वाए य सारए सलिले ।। पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारडे । कुंजर बसहे सोहे, नगराया चेव सागरमखोहे । चंदे सूरे कणगे, वसुंधरा चेव मुहुयहुए ॥" इति वृत्तिकृता भावनाध्ययनगतसंग्रहगाश्रयोः सूचनं कृतमस्ति । एतयोद्वयोः समर्पण-सूचनयोः सन्दर्भ भावनाध्ययनं दृष्टं तदा क्वापि समर्पितः पाठो नोपलल्यः । भावनाध्ययनस्य वृत्तिरत्यन्तं संक्षिप्ताऽसि, तत्र तस्य पाठय नास्ति कोपि संकेत: आदर्शषु चापि जस्थानपलब्धिरेव । चुगौं उक्तपाठस्य व्याख्या समुपलब्धा तेनेति निर्णयः कर्तुं शक्यते---णिव्याख्याताज पाठात् आदर्शतः पाठो भिन्नोस्ति । अयं वाचनाभेदः चूर्णिकारस्य समक्षमासीन्नवेति नानुमान क किञ्चित् साधन लभ्यते । स्थानाङ्गस्य वाचनान्तर-पाठे भावनाध्ययनस्य समर्षणमस्ति तस्यं सम्बन्धः चण्यं नुसारीपाटेनव विद्यते, तथैव औपपातिकवृत्तेः सूचनस्यापि सम्बन्धस्तेनैव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365