Book Title: Agam 02 Ang 02 Sutrakrutang  Sutra Suyagado Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 228
________________ ४०४ सूयगडो २ आहारति पुढविसरोरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तिसपाणसरीरं ? ] ' । 'णाणा विहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति। परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविक संतं ['सव्वप्पणत्ताए आहारेंति] 1 १. वणप्फइ (क)। प्रथमपद्धतेरालापकेषु 'तसपाणसरीरं' इति २. वनस्पतेरालापकानां पद्धतिद्वयं विद्यते । पाठः कोष्ठके नियोजित:, द्वितीयपद्धतेरालापप्रथमायां पद्धतौ द्विचत्वारिंशत् आलापका: केषु च आदर्शानुसारी पाठः स्वीकृतः । सन्ति । द्वितीयस्यां च द्वात्रिंशत् आलापकाः । 'तसपाणसरीर' इति पाठस्य नियोजनं निराद्वयोः पद्धस्योः को भेदोऽस्तीति चूर्णिव्याख्यया धारं नास्ति । 'णाणाविहाणं तसथावराणं न ज्ञातुं शक्यते । वृत्त्या दीपिकया च तत्रैका पाणाणं सरीरं अचित्तं कुब्वंति' इति पाठेन भेदरेखा खचितास्ति । प्रथमपद्धतौ-'ते जीवा स्वयमेव त्रसप्राणशरीरस्याहारः प्रतिपादितो आहारेंति पुढविसरीरं आ उसरीरं ते उसरीर भवति । वृत्तिकारेणाप्यस्य समर्थनं क्रियतेवाउसरीरं वणस्स इसरीरं' एतावान् पाठोस्ति । किंबहुनोक्तेन?, नानाविधानां त्रसस्थावराणां द्वितीयपद्धती-ते जीवा आहाति पूढवि- प्राणिनां यच्छरीर तत्ते समुत्पद्यमानाः सरीरं आउसरीर तेउसरीरं बाउसरीरं 'अचित्त' मिति स्वकायेनावष्टभ्य प्रासुकीवणस्सइसरीरं तसपाणसरीरं'। अत्र 'तस- कुर्वन्ति (वृ) । यदि वनस्पति. असप्राणपाणसरीरं' इति विशिष्टमस्ति । वृत्तिकार- शरीस्याहारं न कुर्यात् तहि उक्तपाठस्य दीपिकाकाराभ्यां द्वितीयपद्धते ाख्याया अन्ते संगतिः कथं स्यात् ? अप्कायादिसूत्रेष्वपि उक्तवैशिष्ट्यस्य समर्थनं कृतमस्ति, यथा-- इत्थमेव लभ्यते । तेन उक्तपाठनियोजन सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने सम्यक्त लिभाति । ३. नासौ पाठश्चूाँ व्याख्यातः । तत्रासौ द्रष्टव्यम् (व) । साना शरीरमाहारयन्तीति पाठान्तररूपेण उल्लिखितोस्ति, नागार्जअंते ज्ञेयम् (दीपिका)। हस्तलिखितादर्शषु नीयास्तु अवरं च णं असंबद्धं पुढविसरीरं प्रथमपद्धतेरालापका: पूर्ववद वर्तन्ते । द्वितीय जाव णाणाविधाणं तसथावराणं पाणाणं शरीर पद्धतेरालारकेषु 'तसपाणत्ताए विउति' अचित्तं कुव्वंति जंतवो, पुव्वविउटै चेव इति वैशिष्ट्यमस्ति । द्रष्टव्यः ४४ सूत्रस्य जीवेणं जीवसहगतं आहारत्ताए गेण्हति, तंपि पादटिप्पणगतः संक्षिप्तपाठः । जया सरीरत्ताए परिणामेति तदा अचेतनीयदि वृत्त्यनुसारी पाठ: स्वीक्रियेत तदा करोति,कथं वा अण्णण जीवेण परिग्गहितं ताव वनस्पतियोनिकाना सानां निरूपणं नान्य अण्णसरीरत्ताए परिणमेति ? जया पूण परित्रोपलभ्यते । चत्तं भवति, जीवेण जेणेव सरीरगं णिवत्तियदि च आदर्शानुसारी पाठः स्वीक्रियेत तदा तमासी तदा अण्णो जीवो आहरेति, (च)। वनस्पते: घसप्राणशरीरस्य आहारनिरूपणं l नान्यत्रोपलभ्यते । ५. सारूवियकडं (क, ख)। एतामभयमुखी समस्या समाधातुं अस्माभिः ६. आदर्शयो: 'संत' इति पदस्याग्रे क्रियापदं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365