Book Title: Agam 01 Ang 01 Acharanga Sutra
Author(s): Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 23
________________ પ્રસ્તાવના તથા નંદીસૂત્રમાં આચારાંગના બે શ્રુતસ્કંધ અને પચીસ અધ્યયન જણાવેલાં છે.' ભગવાન ઉમાસ્વાતિએ રચેલા પ્રશમરતિ પ્રકરણમાં પણ આચારાંગનો સંક્ષિપ્ત સાર જણાવતાં ૨૫ અધ્યયનનો જ અર્થ વર્ણવેલો છે. उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ॥ २॥ निसीहज्झयणं पणवीस(छव्वीस)इमं।" -समवायाङ्गसूत्र। બીજે સ્થળે સમવાયાંગમાં આ રીતે પણ ઉલ્લેખ મળે છે– “तिण्हं गणिपिडगाणं आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा पण्णत्ता, तंजहा-आयारे सूयगडे ठाणे।" [अभयदेवसूरिरचिता वृत्तिः-] "गणिपिडगाणं ति गणिनः-आचार्यस्य पिटकानीव . पिटकानि सर्वस्वभाजनानीति: गणिपिटकानि तेषाम्। आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाजस्य चूलिका सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका, तद्वर्जानाम् । तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्य आचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाने दशेत्येवं सप्तपञ्चाशदिति ।"-समवायाङ्गवृत्ति पृ० ७३ ।। से किं तं आयारे ? ..से णं अंगठ्ठयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पचासीती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठारस पयसहस्साई पदग्गेणं..... । से तं आयारे १ । -नन्दीसूत्र ८७, समवायाङ्गसूत्र । “द्वौ श्रुतस्कन्धावध्ययनसमुदायलक्षणौ। पञ्चविंशतिरध्ययनानि। तद्यथासत्थपरिन्ना १ लोगविजयो य २ सीतोसणिज ३ सम्मत्तं ४ । आवंति ५ धुअ६ विमोहो ७ महापरिनो ८ वहाणसुयं ९॥१॥ पढमो सुयक्खंधो। पिंडेसण १ सेजि २ रिया ३ भासज्जाया ४ य वत्थ ५ पाएसा ६। उग्गहपडिमा ७ सत्त य सत्तिकया १४ भावण १५ विमुत्ती १६ ॥२॥ एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि। तथा पञ्चाशीत्युद्देशनकालाः। कथम् ? उच्यतेअङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णामप्येक एव, एवं सत्थपरिन्नाए सत्त उद्देसणकाला ७, लोगविजयस्स ६ (फा), सीओसणिजस्स चउरो ४ (टू), लोगसारस्स छ ६ (फु), धुतस्स पंच ५ (ना), विमोहज्झयणस्स ८ (ह), महापरिनाए सत्त ७ (प्र), उवहाणसुतस्स चउरो ४ (टू), पिंडेसणाए एक्कारस ११, सेजाए तिन्नि ३, इरियाए तिनि ३, भासजाए दोन्नि २, वत्थेसणाए दोन्नि २, पाएसणाए दोन्नि २, उग्गहपडिमाए दोन्नि २, सत्तिकयाए सत्त ७, भावणाए एक्को १, विमुत्तीए एको १, एवमेय संपिंडिया पंचासीई भवंति।"""एवं समुद्देसणकाला विभाणियव्वा।"-नन्दिवृत्ति हारिभद्री पृ० ७६ । " सस्थपरिन्नेत्यादिगाथायामत्र चतुर्थपादो 'महापरिनोवहाणसुय'मिति वक्ष्यमाणव्याख्यानेनायमेवात्र पाठः। अन्यत्र च उवहाणसुयं महापरिमेति पठ्यते तचेह नोपपद्यते उद्देशनकालसंख्याया विघटनात् महापरिज्ञायास्तत्र प्रथममुपादानात् पश्चादुपधानश्रुतस्येति 'हवइ य सपंचचूलो' त्ति द्वितीयश्रुतस्कन्धे पञ्च चूडाः" नन्दिवृत्तिदुर्गपदव्याख्या पृ० १६३-१६४। "द्वौ श्रुतस्कन्धौ अध्ययनसमुदायलक्षणो, पञ्चविंशतिरध्ययनानि। तद्यथा-'लोगविजओ...... महापरिणो ८ वहाणसुयं ९॥' इति प्रथमः श्रुतस्कन्धः। ‘पिंडेसण १......"विमुत्ती १६॥' इति द्वितीयः श्रुतस्कन्धः। एवमेतानि निशीथवर्जानि पञ्चविंशतिरभ्ययनानि।"-समवायोगवृत्ति पृ० १०८। २. इति गुणदोषविपर्यासदर्शनाद्विषयमूर्छितो ह्यात्मा। भवपरिवर्तनभीरुभिराचारमववेक्ष्य परिरक्ष्यः ॥ ११२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 516