Book Title: Adhyatmasara Author(s): Yashovijay Upadhyay, Bhadrankarvijay Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra View full book textPage 7
________________ अध्यात्मसार: ७ ॥ 'बहिनिवृतिमात्र स्याच्चारित्रं व्यवहारिकम् । अन्तः प्रवृतिसारं तु, सम्यक प्रज्ञान मेव हि ॥ जन्मविषये वाचकविबुधवरेण्यानां श्रीयशोविजयातल्लजानाम् कथनं कमनीयं वर्तते "धतो योगोन ममता, हता न समताऽहता। न च जिज्ञासितं तवं, गतं जन्म निरर्थकम् ॥" अध्यात्मवैरिणी ममता यदि न नाशिता समता च जीवनसंकल्प सम्यक्तया न आहता, आध्यात्मिकतायाः पीयुषमधुरं तत्त्वं न जिज्ञामितम् तर्हि मानुपं जन्म निरर्थकं निष्प्रयोजनम् । अध्यात्मप्रकर्षण समता शनैः शनैः साध्यते, सा समता ज्ञानविज्ञानयो दिव्याञ्जनशलाका मोक्षस्य मार्गदर्शिका समाधे र्गाम्भीर्यमयी मुद्रा । तां समतामासादयितु चित्तम्य संशोधनम् स्वाभाविक । आत्मेश्वराणां स्थैर्य निर्विकल्पस्य मनसः पारिणामिकमौदार्यम् विद्यते । अतः श्रीमहोपाध्यायेन शास्त्रागमविज्ञेन अध्यात्मसारे उक्तं "गलितदुष्ट विकल्पपरम्परं घतविशुडिमनो भवतीहशाम् । धृतिमुपेत्य ततश्च महामतिः समधिगच्छति शुभ्रयशःश्रियम्" 11७॥ महामतिः प्रतिभापुनित विकल्पो धृतिमुपेत्य शुभ्रमशः श्रियं लभते । इत्थं 'अध्यात्मसारे' श्री Jain Education Intera For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 616