Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 8
________________ अध्याससारा ॥ ८ ॥ वाचकवरेण प्रचुर पाण्डित्यं निगमागमनिष्कर्ष कर्मणः मौष्ठवं, सिवान्तस्य रहस्य, आर्जवेन शास्त्रीयमर्यादया सर्व समीचीनं-सुन्दरं-शिवमयं-प्रतिपादितम् । ___ अत एव सदागमनिष्णातनैष्ठिकं निर्ग्रन्धनयनिपुणं श्रीवाचक पुगवं पुनः पुनः स्मृतिषटले स्थापयित्वा किमपि वच्मि यदब्रह्मवादिभिरूपासितवन्धपादे विद्या तपो व्रतनिधौ तपसां वरिष्ठे । देवास्कृतस्त्वन्धि मया विनयोपचारस्तत्र प्रसीद भगवन्नयमजलिस्ते। "अध्यात्मसारस्य" सुवोधमयी-टीका आचार्य श्री भद्रंकरमूरिणा मनोज्ञमूर्तिना शास्त्रकलाकोविदेन सरसतरा कृता । महानुभावानां श्रीसूरिशेखराणां वात्मल्येन मया यत्किमपि लिखितं तत्सर्व विबु. धजनभूषणानां कृते पटीयसी चपलता विद्यते । तदपि साहित्यम्य गौरवमनुस्मृत्य विरमामि । दाने शोर्ये कवित्वे वा, पाण्डित्ये साधुतार्जने । सुयशः प्रपितं येषां, जन्मवन्तस्त एव को॥ वि० सं० २०४० - इति निवेदयति - कातिको राका मास्कर. विदुषामनुचरः पं. गोविन्दरामो व्यासः वि०२०-१०.८३ मु-हरजी जि.-जावालिपुर (राज.) C ॥ ८ ॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 616