Book Title: Adhyatmasara Author(s): Yashovijay Upadhyay, Bhadrankarvijay Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra View full book textPage 9
________________ बमात्मा सार * प्रास्ताविकम् * प्रत्येक-दर्शनादि परम्परायां रूपे द्व दृश्येते यथा दर्शने धमौं विचाराचारी सिद्धान्तव्यवहारौ परन्तु भारतीयार्य-संस्कृतिमध्ये उपर्युक्तद्वैतस्या पूर्वः समन्वयः समीक्ष्यते. वैदिक परम्परायां पूर्वमीमांसा चोत्तरमीमांसा, पुर्वोक्ततत्त्वमेव प्रकाशयतः, तथा च पूर्वमीमांसा कर्मार्थादाचार, उत्तरमीमांसा तु ज्ञानयोगं समर्पयतश्च समर्थयतः । पूर्वमीमांसा, कर्मकाण्डसंज्ञया प्रसिद्धयति, उत्तरमीमांसा, ज्ञानकाण्ड संजया प्रसिद्धयति । सांख्ययोग सम्बन्धेऽप्येवमेव वस्तुतत्त्वम । सांख्यो ज्ञानपक्षं योगस्त्वाचारपक्षं विदधातीति. सांख्यः पुरुषप्रकृतिद्वयस्य भेद-विज्ञाने बलवान् वर्तते, योगस्तु चित्तस्य शुद्धि च समाधि प्रति, अधिकाधिकं बलं प्रयुङक्ते । .: वौद्धपरम्पराऽपि पक्षद्वय विभक्ताऽस्ति होनयान-महायान भेदात, हीनयानपक्षो जीवनाचारपक्षे भारं मुञ्चति, महायान पक्षे जीवनविचारपक्षे भोरमधिकं मुञ्चति, परन्तु प्रत्येकपरम्परा केनचिद्रूपेण विचारं 'चाचारं प्रतिपद्यते नियतम् । in Edition tema For Private & Personal use only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 616