________________
बमात्मा सार
* प्रास्ताविकम् * प्रत्येक-दर्शनादि परम्परायां रूपे द्व दृश्येते यथा दर्शने धमौं विचाराचारी सिद्धान्तव्यवहारौ परन्तु भारतीयार्य-संस्कृतिमध्ये उपर्युक्तद्वैतस्या पूर्वः समन्वयः समीक्ष्यते.
वैदिक परम्परायां पूर्वमीमांसा चोत्तरमीमांसा, पुर्वोक्ततत्त्वमेव प्रकाशयतः, तथा च पूर्वमीमांसा कर्मार्थादाचार, उत्तरमीमांसा तु ज्ञानयोगं समर्पयतश्च समर्थयतः ।
पूर्वमीमांसा, कर्मकाण्डसंज्ञया प्रसिद्धयति, उत्तरमीमांसा, ज्ञानकाण्ड संजया प्रसिद्धयति । सांख्ययोग सम्बन्धेऽप्येवमेव वस्तुतत्त्वम । सांख्यो ज्ञानपक्षं योगस्त्वाचारपक्षं विदधातीति.
सांख्यः पुरुषप्रकृतिद्वयस्य भेद-विज्ञाने बलवान् वर्तते, योगस्तु चित्तस्य शुद्धि च समाधि प्रति, अधिकाधिकं बलं प्रयुङक्ते ।
.: वौद्धपरम्पराऽपि पक्षद्वय विभक्ताऽस्ति होनयान-महायान भेदात, हीनयानपक्षो जीवनाचारपक्षे भारं मुञ्चति, महायान पक्षे जीवनविचारपक्षे भोरमधिकं मुञ्चति, परन्तु प्रत्येकपरम्परा केनचिद्रूपेण विचारं 'चाचारं प्रतिपद्यते नियतम् ।
in Edition tema
For Private & Personal use only
www.jainelibrary.org