________________
अध्यात्म
सारः
॥ १० ॥
Jain Education International
जैनीयपरम्परायास्तु मूलभूती विचाराचारौज्ञानक्रिये, योजनाविकासौ च परस्पराभावे जीवनपुरको न भवतः, अनेकान्ताधीन विचारस्या हिंसाचीनाचारस्य समन्वित मार्गः, जीवनविकास याचते, आध्यात्मिकं मार्गयति ।
ज्ञानक्रियाभ्यां मोक्ष इति यत सारमध्यात्ममार्गस्य तदेवाध्यात्मसारमथवा जीवनस्य यत्साफल्यरूपं सारं तदेवाध्यात्मसारम् ।
एतादृशस्य महतोऽध्यात्मसार नामक ग्रन्थस्य निर्माता, न्यायाचार्य कलिकालकेवलि समान पू. महोपाध्याय श्रीमद् यशोविजयजी गरिणवरो विजयतेतराम् ।
अध्यात्मरूप परमपावनी गङ्गा यत्र प्रवहमानाऽस्ति एतादृशापूर्व ग्रन्थरत्नस्योपरि पू. संस्कृतविशारद, पंचप्रस्थानाराधक कर्णाटककेसरि आचार्य श्रीमद विजय भद्रंकरसूरीश्वरजी महाराजेनाऽतिपरिश्रमं विधाय गोवरि गिरायां श्लोके श्लोके चारुविवेचनं प्रस्तुतं कृतं विद्यते, चलन चलत भो भी महाभागा ! एतादृश महाग्रन्थ रत्नस्येष पदव्यास्वादनं कुर्मो वयमिति
For Private & Personal Use Only
( पं. विरसेन वि. गणी. )
॥ १० ॥
www.jainelibrary.org