SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ १० ॥ Jain Education International जैनीयपरम्परायास्तु मूलभूती विचाराचारौज्ञानक्रिये, योजनाविकासौ च परस्पराभावे जीवनपुरको न भवतः, अनेकान्ताधीन विचारस्या हिंसाचीनाचारस्य समन्वित मार्गः, जीवनविकास याचते, आध्यात्मिकं मार्गयति । ज्ञानक्रियाभ्यां मोक्ष इति यत सारमध्यात्ममार्गस्य तदेवाध्यात्मसारमथवा जीवनस्य यत्साफल्यरूपं सारं तदेवाध्यात्मसारम् । एतादृशस्य महतोऽध्यात्मसार नामक ग्रन्थस्य निर्माता, न्यायाचार्य कलिकालकेवलि समान पू. महोपाध्याय श्रीमद् यशोविजयजी गरिणवरो विजयतेतराम् । अध्यात्मरूप परमपावनी गङ्गा यत्र प्रवहमानाऽस्ति एतादृशापूर्व ग्रन्थरत्नस्योपरि पू. संस्कृतविशारद, पंचप्रस्थानाराधक कर्णाटककेसरि आचार्य श्रीमद विजय भद्रंकरसूरीश्वरजी महाराजेनाऽतिपरिश्रमं विधाय गोवरि गिरायां श्लोके श्लोके चारुविवेचनं प्रस्तुतं कृतं विद्यते, चलन चलत भो भी महाभागा ! एतादृश महाग्रन्थ रत्नस्येष पदव्यास्वादनं कुर्मो वयमिति For Private & Personal Use Only ( पं. विरसेन वि. गणी. ) ॥ १० ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy