Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 14
________________ अध्यात्म सार: ॥१४॥ ऽसमर्थस्य साधोः सुश्रावकता युक्ता न तु दम्भेन जीवनम् । दम्मिनां साधनां नामाऽपि पापाय । ये यतना न कुर्वते यति-नस्ते कथं ? सर्वथा हीनोऽपि धृतदम्भः विश्वं तृणाय मन्यते । स्वोत्करतश्च परनिन्दातो दम्भी योगबाधकं निकाचितं कर्म वध्नाति । शुद्धिः स्यादृजुभृतस्यातोऽनर्थ हेतु दम्भस्त्याज्यः। जिन किश्चिन्नानुमतं न निषिद्धयपि तु कार्येऽदल्भेन भाव्यमिति पारमेश्वरीत्याज्ञा । दम्भाशोऽपि नोचितः सम्यगगादीनां ॥ चतुर्थाधिकारे=भवस्वरूपचिन्तनस्यमाहात्म्यं । सागर-बहिन-सूनास्थान-निशाचर-वन-कूटघटना कारागार-श्मशान-विपतरु-भिन्नभिन्नविषमतापूर्णस्थान-सुखस्थितिशून्यगृह ग्रीष्मतु -इत्युपमाभिः संसारस्य तोलनम् , स्वार्थरतजने संसारे भवसुखरसिकता का ? विश्वासघातको भवः । आश्चर्यरूपा मोहकृता भवभानवेषम्यघटना । अपूर्वाऽध्यात्मिककुटुम्बयोजना। भवेऽस्मिन प्रेमविषये आदिमध्यावमानाऽवस्थासु दुःखान्येव मोहमहाराजस्य युद्धभृमिर्भवः । भवे मोहोन्माद निर्मित विरुद्ध विविधहमनादि प्रकारविकाराः । अपूर्णविद्यादिवद् ब्रीडात्मक भवीयक्रीडा ताचिका हृदयं दहनि । विकल्पविरतानां स्थितप्रज्ञानां माधूनां स्वप्न वद् भवोऽयं मिथ्यारूप: पूर्व मवरसेन सुधाघटितो भव इति बुद्धिगमीदिदानी ज्ञात-तत्वरहस्यानामस्माकं भवेऽरतिः स्वात्मनि रतिर्जाताऽस्ति । अविद्याजन्य-भवप्रपञ्चेभ्यः पूर्णविरामोऽस्तु । ततः स्वाधीनं कस्त्यजति ॥१४॥ सम्वमिनछत्यथ परम । कति भवीय पराधीन यिणि विषयतष्णाप्रवाहमलिने भयस्थाने सखे रमन्ते बधा- AI Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 616