Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
अध्यात्म
सार:
॥ १६ ॥
Jain Education Internat
हेतुर्न विषयमात्रम् । विषयसेवनाऽसेवनव्यतिक्रमे परमार्थः, उत्तमानां तीर्थकराणां गर्भादारभ्य वैराग्यमविच्छिन्नम् । सततं विषयेभ्यो विमुखीकृतेन्द्रियैः प्रशान्त चित्तविकाराणां यद् वैराग्यं भवतितच्चारुवेयमेव प्राप्ते राजमार्गः । स्वयं तृप्तैः विषयनिवृत्तैरुदीरणा नियंत्रण रहितैरिन्द्रियैर्यद् वैराग्यं तस्य मार्ग एकपदी मार्गः । ज्ञानगर्भवैराग्यं बिना क्रियादम्भतः, आत्मानं धार्मिकाभागाः क्षिपन्ति नरकावटे । इन्द्रियवञ्चनप्रकारविधिः । श्रमसंकल्पशून्यं वैराग्यमद्भुत वैराग्यं । योगिनां दारुयंत्रस्थ- पश्चाली नृत्यतुल्याः प्रवृत्तयो नो बाधाये । इयं च योगमाये ति गीयते परैः । सिद्धान्तेऽपवाद पदे योगमायावत् चर्चा औदासीन्यफलक परिपक्व ज्ञानेसति चतुर्थगुणस्थाने विशिष्टवैराग्यम् ॥
षष्ठेऽधिकारे दुःखगर्भ-मोहगर्भ ज्ञानगर्भ-भेदात्त्रिविधं वैराग्यं । विषयाऽप्राप्तेदु 'खगर्भित-वैराग्यं पुष्टज्ञानाभावजन्य शरीरमनसोः खेदे सति स्वेष्टपदार्थलाभे दुःखगर्भ वैराग्य वर्ता विनिपातो भवति । पूर्वमेव पातानन्तरं स्वनिवासादि-योजनां कृत्वैव व्रतं गृहणन्ति । दुःखगर्भिणा तर्कवैद्यक ज्योतिषादि-ग्रन्थाम्यासः । दुःखगर्भिणां स्वल्पज्ञानं गर्वोष्णत्वं । वेषमात्रभृतो दुःखगर्भिणो गृहस्थान्नातिरशेते । उदरभरणमर्थो दुःखगर्मस्य । मोहगर्मवैराग्यं बालतपस्विनां । जमात्यादि-आभिनिवेशिक मिध्यान्विनां मोह गर्म - वैराग्यम् । संसारमोचकादिवत्तेषां शुभोऽपि परिणामो न तात्रिकः । जिनाज्ञारुचिस्थितेरभावात् । atri anise दोष-पोषायैव । मोहगर्मित वैराग्यस्यै कोनविंशनिर्लक्षणानि । तच्चपस्विच्छेदिनः स्याद्वा
For Private & Personal Use Only
॥ १६ ॥
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 616