________________
अध्यात्म
सार:
॥ १६ ॥
Jain Education Internat
हेतुर्न विषयमात्रम् । विषयसेवनाऽसेवनव्यतिक्रमे परमार्थः, उत्तमानां तीर्थकराणां गर्भादारभ्य वैराग्यमविच्छिन्नम् । सततं विषयेभ्यो विमुखीकृतेन्द्रियैः प्रशान्त चित्तविकाराणां यद् वैराग्यं भवतितच्चारुवेयमेव प्राप्ते राजमार्गः । स्वयं तृप्तैः विषयनिवृत्तैरुदीरणा नियंत्रण रहितैरिन्द्रियैर्यद् वैराग्यं तस्य मार्ग एकपदी मार्गः । ज्ञानगर्भवैराग्यं बिना क्रियादम्भतः, आत्मानं धार्मिकाभागाः क्षिपन्ति नरकावटे । इन्द्रियवञ्चनप्रकारविधिः । श्रमसंकल्पशून्यं वैराग्यमद्भुत वैराग्यं । योगिनां दारुयंत्रस्थ- पश्चाली नृत्यतुल्याः प्रवृत्तयो नो बाधाये । इयं च योगमाये ति गीयते परैः । सिद्धान्तेऽपवाद पदे योगमायावत् चर्चा औदासीन्यफलक परिपक्व ज्ञानेसति चतुर्थगुणस्थाने विशिष्टवैराग्यम् ॥
षष्ठेऽधिकारे दुःखगर्भ-मोहगर्भ ज्ञानगर्भ-भेदात्त्रिविधं वैराग्यं । विषयाऽप्राप्तेदु 'खगर्भित-वैराग्यं पुष्टज्ञानाभावजन्य शरीरमनसोः खेदे सति स्वेष्टपदार्थलाभे दुःखगर्भ वैराग्य वर्ता विनिपातो भवति । पूर्वमेव पातानन्तरं स्वनिवासादि-योजनां कृत्वैव व्रतं गृहणन्ति । दुःखगर्भिणा तर्कवैद्यक ज्योतिषादि-ग्रन्थाम्यासः । दुःखगर्भिणां स्वल्पज्ञानं गर्वोष्णत्वं । वेषमात्रभृतो दुःखगर्भिणो गृहस्थान्नातिरशेते । उदरभरणमर्थो दुःखगर्मस्य । मोहगर्मवैराग्यं बालतपस्विनां । जमात्यादि-आभिनिवेशिक मिध्यान्विनां मोह गर्म - वैराग्यम् । संसारमोचकादिवत्तेषां शुभोऽपि परिणामो न तात्रिकः । जिनाज्ञारुचिस्थितेरभावात् । atri anise दोष-पोषायैव । मोहगर्मित वैराग्यस्यै कोनविंशनिर्लक्षणानि । तच्चपस्विच्छेदिनः स्याद्वा
For Private & Personal Use Only
॥ १६ ॥
www.jainelibrary.org