SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दिनः मोक्षमार्गम्पर्शिनः तत्वदर्शिनः ज्ञानगर्भवैराग्यम् । मीमांमा-मांसला यस्य स्वपरागमगोचरा बुद्धिअध्यात्म-RI म्तम्य ज्ञानगर्भमुन्नतं भवति । ज्ञानगीं चारित्रम्य मा शुद्धसम्यक्त्वमेव प्राप्नोति । बहिनिवृतिमात्रं पार व्यावहारिक चारित्रं; अन्तमुबीभ्यान्तः प्रवृत्ति मारं चारित्रं नैश्चयिकमिति तयोर्मेंदः । शुद्ध सम्यक्त्वे मर्व-द्रव्य पर्यायालोचना । एक द्रव्यं सर्वपर्यायमयं कथमित्यालोचना । पटत्वादिपरपर्थापा अपि घटस्य ॥१७॥ स्वपर्यायीभवने युक्त-प्रक्रिया । अतादात्म्येऽपि परपर्यायाणां स्वत्वं धनस्यैव व्यज्यते । मिन्नाअपि पर्याया उपयोगद्वारा स्वकीया एव । ययोईयोरतादात्म्यं तयोद्धयोरपि व्यवहारोपयोगिनोः सतोः सम्बन्धः । म्वाऽन्यपर्याय-सम्बन्धन प्रत्येक वस्तु सर्वपर्यायमयमस्ति । सम्यग्दृष्टि महात्मा, सम्मुखस्थं पर्यायमेकमर्थ विदन्नपि भावादखिलं वेत्ति । श्रद्धावलेन सम्यग्दृष्टिः वस्तुनिष्ठाननन्तपर्यायान् मन्यतेऽतो जानाति । आगमार्थोपनयनतः प्राज्ञस्य ज्ञानं सर्वगम् । एकान्तेन जैनामासस्य विरक्तस्याऽपि कुग्रहः पापकारी । ज्ञानगर्भ-वैराग्यविरोधी कुग्रहः । स्वागमेऽन्यागमार्थानां नावतारकौशल्यं न तदा ज्ञानगर्भता । ममम्त नयेषु माध्यस्थ्यं न तदा न ज्ञानगर्भता । आज्ञया युक्तितो वा स्थाने पदार्थयोजना न न तदा ज्ञानगर्भता । मुख्यतया गीतार्थस्यैव ज्ञानगर्भ-वैराग्यं । ज्ञानगर्भित-वैराग्यस्य लक्षणावली । निजा ध्यात्मप्रमादनः दुःखमोहयोद्रीकरणतः कदाचित् ज्ञानगर्भ वैराग्यजनने दुःखगर्भ मोहगर्भयोरुपयोगः स्यादिति । ॥ १७॥ Jain Education Intemat For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy