________________
अध्यात्म
सार:
।। १८ ।।
Jain Education Internat
सप्तमोऽधिकारः = विषयगुणभेदात् वैराग्यं द्विविधं प्रथममपरं द्वितीयं परं । दिव्यमानुष्यविषयतो वैराग्यं । निशिष्टशब्दतो वैराग्यम् । विशिष्टरूपसौन्दर्य- वैराग्यं । सुगन्धविषयतो वैराग्यं । शीलसौरमं परं शाश्वतं सौरभं । विशिष्टरसतो वैराग्यं । रसलोमिनां मधुररसमाप्य रसनाजलं निष्पतेत् । विचार्य fauri विरतानां च दृशोर्जलं पतति । विशिष्टस्पर्शसुखवैराग्यं दिव्य विषय त्यागरूपं वैराग्यं । स्वर्गेऽपि देवानां दुःखं । देवानां हृदयं च्यवनचिन्ताऽपि दहति तत्र किं सुखम् १ स्वलब्धिरूप गुणनिःस्पृहतारूपं वैराग्यं । अमङ्गाऽनुष्ठानगतानां चेतसि शिवेऽपि न लुब्धता |
तृतीयः प्रबन्धः = अष्टमाऽधिकारे = वैराग्य- स्थिरताकारक ममतात्यागोऽस्ति विषयत्यागी न त्यागी परन्तु ममतात्यागी त्याग्येव । ममता राक्षसी कष्ट साध्य प्रगुणित गुणग्रामं यौगपद्येन भक्षयति । nara tari रमयति । सर्व मम्बन्धकल्पको ममताया अतिशयः । ममता बीजतो भवप्रपञ्चम्य कल्पना | स्वजनममत्व त्यागः । धन-ममत्व त्यागः । सर्वत्र जगत्यशरणता । पापेनार्जितैधनैरे कोऽन्यान् पुष्णन्नरकदुःखानां मोढा । स्त्रीममत्वत्यागः । अपत्यममता त्यागः । ममत्वतः अमेयेऽपि मेध्यन्व । ममत्वतोऽनियत सम्बन्धो नियतन्वेन भासते । मत्यद्रष्टुः स्वरूपम् | स्वपरभेदज्ञानादहंता - ममतयोः पलायनम् । तच्च-जिज्ञासया ममनाया अस्थितिः । तच्चजिज्ञासोतन्वप्राप्ति विनान क्वचिद् रतिः | तत्त्वजिज्ञासा प्रतिबन्धिका तव बुद्धिः । तच्वजिज्ञासा-समतारहितस्य जन्म निरर्थकं । जिज्ञासा-विवेकाभ्यां ममतैव विनाश्या ।
For Private & Personal Use Only
॥ १८ ॥
www.jainelibrary.org